SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ७२ होमस्य कृताकृतत्वम् अथ होमः । स च “ यद्यग्निकार्यसम्पत्तिः" इति सूत्रगतेन यदिशब्देन कृताकृतः सूचितः । तस्य च करणपक्षे तदितिकर्तव्यता होमप्रकरणे ज्ञातव्या । तत्र च महाव्याहृतिहोमादर्वागेव बलिदानम् । 'होमाकरणपक्षे तु बलिदानमात्रम् ॥ नित्योत्सवः बलिदानविधिः यथा— देव्या दक्षभागे सामान्योदकेन त्रिकोणवृत्तचतुरश्रात्मकं मण्डलं परिकल्प्य, ३ ऐं व्यापकमण्डलाय नमः इति गन्धाक्षतैरभ्यर्च्य, अर्धभक्तपूरितोदकं सक्षीरादित्रयं पात्रं तत्र विन्यस्य, ३ ॐ ह्रीं सर्वविघ्नकृद्भयः सर्वभूतेभ्यो हुं फट् स्वाहा, इति मन्त्रं त्रिः पठित्वा दक्षकरार्पितं वामकरतत्त्वमुद्रास्पृष्टं सलिलं बल्युपरि दत्वा वामपाणिघातकरास्फोटौ कुर्वाणः समुदञ्चितवक्त्रो बाणमुद्रया बलिं भूतैः ग्रासितं विभाव्य प्रणमेत् ॥ इति बलिदानविधिः ॥ प्रदक्षिणाः अजेशशक्ति गणपभास्कराणां क्रमादिमाः । वेदार्धचन्द्रवह्न्यद्विसङ्ख्याः स्युः सर्वसिद्धये ॥ प्रदक्षिणनमस्कारानन्तरं जपप्रकरणे वक्ष्यमाणेन विधिना जपं निर्वर्त्य स्तुवीत 1 स्तोत्रम् ॐ गणेशग्रहनक्षत्रयोगिनीं राशिरूपिणीम् । देवीं मन्त्रमयीं नौमि मातृकां पीठरूपिणीम् ॥ १ ॥ प्रणमामि महादेवीं मातृकां परमेश्वरीम् । कालहल्लोहलोल्लोलकलनाशमकारिणीम् ॥ २ ॥ एतदितिकर्तव्यताविशिष्टहोमकरणाशक्तस्य लघुपक्ष उक्तो ज्ञानार्णवे सङ्कल्प्य परमेशानि नित्यहोमं समाचरेत् । मूलेन प्राणसहिता आहुतीः पञ्च होमयेत् ॥ डाहुतीषडङ्गेन नित्यहोमः प्रकीर्तितः । इत्यकि: ( अ१) कोशे. ――
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy