SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ नित्योत्सवः । त्वद्रूपिण्यैकरस्यत्वं कृत्वा ह्येतत्स्वरूपिणि । भूत्वा परामृताकारा मयि चित्स्फुरणं कुरु ॥ नमः ॥ ऐं ब्लू झौं जूं सः अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहा ॥ नमः ॥ ऐं वद वद वाग्वादिनि ३ ऐं क्लीं क्लिने क्लेदिनि क्लेदय क्लेदय महाक्षोभं कुरु कुरु ३ क्लीं सौः मोक्षं कुरु कुरु हसौं स्हौः ॥ नमः ॥ इत्येतैरपि मन्त्रैः पञ्चभिरभिमन्त्रणम् । आहत्य मन्त्रपिण्डसङ्ख्या एकोनशतम् ॥ एतदर्थ्यसंशोधनम् ॥ एवमभिमन्त्रणेन ज्योतिर्मयीकृतात् विशेषार्ष्यामृतात् पात्रान्तरे किश्चिदुद्धृत्य तद्विन्दुभिः त्रिवारं श्रीगुरुपादुकामन्त्रेण शिरसि श्रीगुरुं यजेत् । सन्निहिताय तु निवेदयेत् । स्वयं च श्रीं ह्रीं क्लीं आर्द्र ज्वलति ज्योतिरहमस्मि । ज्योतिर्व्वलति ब्रह्माहमस्मि । योऽहमस्मि ब्रह्माहमस्मि । अहमस्मि ब्रह्माहमस्मि । अहमेवाहं मां जुहोमि स्वाहा ॥ इति मन्त्रेण आत्मनः कुण्डलिनीरूपे चिदनौ होमबुद्धया जुहुयात् । विशेषाऱ्यापात्रात् किश्चित् क्षीरं 'कारणकलशे निक्षिपेत् ।। कलशलक्षणं श्यामारहस्ये पञ्चाशदगुलो व्यास उच्छायो द्वादशाङ्गुलः । कलशानां प्रमाणं तु मुखमष्टाङ्गुलं स्मृतम् ॥ कलशः कांस्यजोऽपि स्यात् । स च देवतायाः पृष्ठे स्थाप्य इति । आविसर्जनं शङ्ख विशेषार्घ्यपात्रं च न चालयेत् । इदं पात्रद्वयमेव सूत्ररीत्या श्रीक्रमे नान्यत् ॥ इति विशेषाय॑म्थापनविधिः ॥ 'कारण पदं (अ, श्री) कोशयोग्व. २ पञ्चदशाङ्गुलो-अ.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy