SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ तरुणोलासो द्वितीयः -- गणपतिक्रमः सम्मुखीकरणावगुण्ठनादि कृत्वा वन्दनधेनुयोनिमुद्राश्च प्रदर्श्य सामान्यार्य्योदकेन प्राग्वत् गन्धादिपञ्चोपचारान् आचरेत् ॥ महागणपतितर्पणम् ततो मूलान्ते श्रीमहागणपतिश्रीपादुकां पूजयामीति वामकरतत्त्वमुद्रा सन्दष्टद्वितीयशकलगृहीतक्षीरबिन्दुदक्ष' करोपात्तकुसुमयुगपत्प्रक्षेपेण देवं दशवारं उपतर्पयेत् । तत्त्वमुद्रा उत्तरत्रापि साधारणी || ततो देवस्य अमीशासुरवायुकोणेषु मौलौ प्रागादिदिक्षु च क्रमेण षडङ्गपूजा इति समभ्यर्च्य २५ ३ श्रीं ह्रीं क्लीं ॐ गां हृदयाय नमः हृदयशक्तिश्रीपादुकां पूजयामि ॥ श्रीं गीं शिरसे स्वाहा शिरश्शक्तिश्रीपादुकां पूजयामि ॥ ह्रीं गूं शिखायै वषट् शिखाशक्ति श्रीपादुकां पूजयामि || क्लीं गैं कवचाय हुम् कवचशक्तिश्रीपादुकां पूजयामि ॥ गौं नेत्रत्रयाय वौषट् नेत्रत्रयशक्तिश्रीपादुकां पूजयामि || गं गः अस्त्राय फट् अस्त्रशक्ति श्रीपादुकां पूजयामि || दिव्यौघः श्रीं ह्रीं क्लीं विनायकसिद्धाचार्य श्रीपादुकां पूजयामि । ३ ३ कवीश्वर सिद्धाचार्यश्रीपादुकां पूजयामि ॥ विरूपाक्षसिद्धाचार्यश्रीपादुकां पूजयामि || विश्वसिद्धाचार्य श्रीपादुकां पूजयामि ॥ ३ ' करज्ञानमुद्रोपात – भ. 50 --- ओघत्रयपूजा देवस्य पश्चात् प्रागपवर्ग रेखाये दक्षिणसंस्थाक्रमेण गुर्वोघत्रयं यजेत् । यथा-
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy