SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ नित्योत्सवः श्रीगणेशयन्त्रस्य प्राणा इह प्राणाः श्रीगणेशयन्त्रस्य जीव इह स्थितः श्रीगणेशयन्त्रस्य सर्वेन्द्रियाणि श्रीगणेशयन्त्रस्य वाङ्मनः प्राणा इह आयान्तु स्वाहा ॥ इति मन्त्रेण प्राणप्रतिष्ठां विदध्यात् ॥ २४ पीठशक्तिपूजा तम्य त्रिकोणे म्वायादिप्रादक्षिण्येन परितो मध्ये च क्रमेण श्रीं ह्रीं क्लीं तीत्रायै नमः ॥ ज्वालिन्यै नमः ॥ नन्द्रायै नमः ॥ भोगदायै नमः ॥ कामरूपिण्यै नमः ॥ ३ ३ ३ इति नवगणेशपीटशक्तीरभ्यर्च्य श्रीं ह्रीं क्लीं ऋ धर्माय नमः ॥ ऋ ज्ञानाय नमः ॥ लं वैराग्याय नमः || लुं ऐश्वर्याय नमः || श्रीं ह्रीं क्लीं उग्रायै नमः ॥ ३ तेजोवत्यै नमः ॥ धर्मा पूजा तत्रैव आय्यादिविदिक्षु प्रागाद्यासु च दिक्षु क्रमेण इति चार्चयेत् ॥ ३ सत्यायै नमः ॥ विघ्ननाशिन्यै नमः || श्रीं ह्रीं क्लीं ऋ अधर्माय नमः || ३ ॠ अज्ञानाय नमः ॥ ३ लं अवैराग्याय नमः || ३ लुं अनैश्वर्याय नमः || महागणपतिपूजा ततो मनसा ध्यातं महागणपतिं भक्तानुग्रहात्तेजोरूपेण परिणतं प्रापय्य ब्रह्मरन्ध्रं वहन्नासापुटाध्वना निर्गमय्य कुसुमगर्मिनेऽञ्जलौ मूर्त मूलमन्त्रान्ते महागणपतिमावाहयामीति त्रिकोण आवाह्य • आवाहितो भव इत्यादिक्रमेण श्रीक्रमे वक्ष्यमाणतत्तन्मुद्राप्रदर्शनपूर्वकं आवाहन संस्थापन- सन्निधापन- सन्निरोधन "
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy