SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ २२ ताळत्रयं नाम दक्षतर्जनीमध्यमाभ्यां अधोमुखाभ्यां वामकरतले सशब्दमुपर्युपरि त्रिरभिघातः ॥ शिखाबन्धनादि मातृकान्यासान्तम् ततो नम इत्यङ्गुष्ठमन्त्रमुच्चार्य 'अंकुशेन शिखां बद्धा श्रीक्रमे वक्ष्यमाणेन प्रकारेण भूतशुद्धिमात्मनः प्राणप्रतिष्ठां च विधाय विंशतिधा षोडशधा दशधा सप्तधा त्रिधा वा मूलेन प्राणानायम्य तेजोरूपदेवानन्यं भावयन् आत्मानं ऐं ह्नः अस्त्राय फट् इति मन्त्रेण मुहुरावृत्तेन अङ्गुष्ठादिकरतलान्तं कूर्परयोश्च विन्यस्य देहे च व्यापकं कृत्वा श्रीक्रमे वक्ष्यमाणं मातृकान्यासं विदध्यात् । तत्र च श्रीं ह्रीं क्लीं इति त्रिबीजं प्रथमं योजयेत् इति विशेषः ॥ ततः नित्योत्सवः श्रीं ह्रीं क्लीं ॐ गां अंगुष्ठहृदयाय नमः ॥ ३ श्रीं गीं तर्जनीशिरसे स्वाहा ॥ ३ वषट् ॥ ३ m m ह्रीं गूं मध्यमाशिखायै क्लीं मैं अनामिकाकवचाय हुम् ॥ ग्ौं गौं कनिष्ठिकानेत्रत्रयाय वौषट् || गं गः करतलकरपृष्ठास्त्राय फट् ॥ इति षडङ्गमन्त्रानङ्गुष्ठादिषु हृदयादिषु च न्यस्य मूलेन त्रिर्व्यापकं कुर्यात् ॥ ३ ३ षडङ्गन्यासः ततो ध्यानम् -- ध्यानम् ततो हृदब्जे शोणाङ्गं वामोत्सङ्गविभूषया । सिद्धलक्ष्म्या समाश्लिष्टपार्श्वमर्धेन्दुशेखरम् ॥ " अंगुष्ठेन ' इत्यपि वा स्यात् - अंगुष्ठमन्त्रेण 'नमः' इत्यनेनेत्यर्थः ( कल्पसूत्रे ८ खण्डे १० सूत्रं दर्शनीयम् ) - (संपादकः).
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy