SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ नित्योत्सवः ब्रह्माण्डोदरतीर्थानि करैः स्पृष्ठानि ते रवे । तेन सत्येन मे देव तीर्थ देहि दिवाकर ॥ इति मन्त्रेण सूर्यमभ्यर्थ्य आवाहयामि त्वां देवि तर्पणायेह सुन्दरि । एहि गङ्गे नमस्तुभ्यं सर्वतीर्थसमन्विते ॥ इति गङ्गां प्रार्थ्य 'ह्वां ह्रीं ह्यूँ हैं ह्रौं ह्वः इत्युच्चार्य क्रों इत्यङ्कुशमुद्रया गङ्गाऽऽदितीर्थान्यावाह्य वं इत्यमृतबीजेन सप्तवारमभिमन्व्य तत्र चतुरश्राष्टदळषट्कोणत्रिकोणात्मकं महागणपतियन्त्रं विचिन्त्य म्वदेहे ऋप्यादिन्यासान् न्यस्य यन्त्रे सावरणं देवमावाह्य श्रीं ह्रीं क्लीं महागणपतये लं पृथिव्यात्मकं गन्धं कल्पयामि नमः । (त्रिवारम्) ३ महागणपतये हं आकाशात्मकं पुष्पं कल्पयामि नमः । (त्रिवारम्) ३ महागणपतये यं वाय्वात्मकं धूपं कल्पयामि नमः । (त्रिवारम्) ३ महागणपतये रं वयात्मकं दीपं कल्पयामि नमः । (त्रिवारम्) ३ महागणपतये वं अमृतात्मकं नैवेद्यं कल्पयामि नमः । तदङ्गत्वेन् ३ महागणपतये में सर्वात्मकं ताम्बूलं कल्पयामि नमः । (त्रिवार) इति पञ्चोपचारैः अर्चयेत् ॥ चतुगवृत्तितर्पणम प्रथमं प्रत्यावृत्ति मूलान्ने महागणपतिं तर्पयामीति द्वादशवारं तर्पयित्वा ततः म्वाहाऽन्तेन मूलम्यैकैकन वर्णन चतुश्चतुर्वारं प्रतिवर्णान्तमावृत्तेन मूलेन च प्राग्वत् चतुश्चतुर्वारं देवं, त्रयोदशमु मिथुनेषु श्रीश्रीपत्यादिषु एकैकां देवतां द्वितीयान्तेन तत्तन्नाम्ना चतुश्चतुर्वारं प्रतिदेवतमावृत्तेन च मूलेन देवं चतुश्चतुर्वारं तर्पयेत् । यथाॐ श्री ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा महागणपतिं तर्पयामि ॥ द्वादशवारम् ।। ३ ॐ स्वाहा महागणपतिं तर्पयामि ॥ चतुर्वारम् ॥ मूलं महागणपतिं तर्पयामि ॥ चतुर्वारम् ॥ हां, ह्रीं . . . इति-भ.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy