SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आरम्भोल्लासः प्रथमः - -- दीक्षाक्रमः आस्तिको दृढभक्तिश्च गुरौ मन्त्रे 'सदैवते । एवंविधो भवेच्छिष्यः इतरो दुःखकृद्गुरोः ॥ इति ॥ चतुर्भिराद्यैरिति सुन्दरत्वादिभिः । अन्यान्यपि तल्लक्षणानि कुलार्णवादितन्त्रेषु बहुळमुपलभ्यमानानि ग्रन्थगौरवभयात् नेह लिखितानि । शिप्यपरीक्षाकालोऽपि तत्रैव--- एकद्वित्रिचतुःपञ्चवर्षाण्यालोच्य योग्यताम् । भक्तियुक्तान् गुणांश्चाऽपि क्रमाद्वर्णे सङ्करे । पश्चादुक्तक्रमेणैव वदेद्विद्यामनन्यधीः ॥ इति ॥ ससङ्करे, अनुलोमजातिसहिते । वर्णे, ब्राह्मणादिवर्णेषु इत्यर्थः । एकवर्षे ब्राह्मणस्य योग्यता परीक्षा, क्षत्रियादिषु द्रयादिसंवत्सरपरीक्षा इत्यर्थः ॥ एवमुक्तान्यतमे काले उक्तलक्षणां गुरुः उक्तलक्षणं परीक्ष्य शिष्यं दीक्षयेत् ॥ गुरुवरणम् तत्र निर्वर्तितस्नाननित्यविधिः साधको वाद्यघोषपुरस्सरं ब्राह्मणैः स्वस्ति वाचयित्वा आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य श्रेयस्कामोऽहं अमुकविद्याग्रहणार्थं अमुकगुरोः दीक्षां ग्रहीष्यामीति सङ्कल्प्य सोपहारो गुरुमुपसृत्य दण्डवत् प्रणम्य गुरोराज्ञया पुनर्देशकालौ सङ्कीर्त्य अमुकगोत्रोऽमुकशाखाऽध्यायी अमुकशर्मवर्मादिरहं चतुर्विधपुरुषार्थसिद्धयर्थं वेष्टमनुग्रहणाय अमुकगोत्रं अमुक शाखाऽध्यायिनं अमुकशर्माणं त्वां गुरुत्वेन वृणे इति क्रमुकादिना गुरुं वृणुयात ॥ 1 क्रमप्रवर्तनपूर्वकं शिष्याह्वानम स च वृतोऽस्मीत्युक्त्वा सशिप्यः सामयिकैः सह गोमयेनोपलिप्तं रङ्गवल्लीपुष्पमालावितानाद्यलङ्कृतं मण्टपं विविक्तं दीक्षाप्रदेशं आसाद्य पादौ प्रक्षाळ्य आचम्य मण्टपान्तः प्रविश्य वक्ष्यमाणविधिना आसने उपविश्य कृतभूतशुद्धिप्राणप्रतिष्ठाकश्च वक्ष्यमाणेन प्रकारेण गणपति - ललिता - श्यामा वार्ताळी- पराणां पञ्चानामपि देवतानां पदार्थानुसमयेन काण्डानुसमयेन वा यागमन्दिरप्रवेशादिचक्रपूजाऽन्त ( १ ) तदादि स्वदैवते श्री.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy