SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १८४ - नित्योत्सवः mr m ३ भीमरूपभैरवक्षेत्रपालाय नमः । भीमरूपभैरवश्री. ३ हाटकेशभैरवक्षेत्रपालाय नमः । हाटकेशभैरवश्री. ३ अचलभैरवक्षेत्रपालाय नमः । अचलभैरवश्रीपादुकां पूजयामि तर्पयामि नमः ॥ इति षष्ठावरणम् ॥ सर्वा अप्यावरणदेवताः देव्यभिमुखासीनाः, स्वयं च तत्तदभिमुखः पूजयामि इति भावयेत् ॥ देवीपुनःपूजाऽऽदि बलिदानान्तम् इत्थं षडावरणीमभ्यर्च्य पुनर्देवी त्रिवार सन्तर्प्य पुनः षोडशभिः उपचारैः उपचर्य श्रीक्रमोक्तेन विधिना होमं तदन्ते बलिदानं च कुर्यात् ॥ होमाकरणपक्षे–देव्याः पुरतो वामभागे हस्तमानं सामान्योदकेनोपलिप्य, त्रिकोणवृत्तचतुरश्रात्मकं मण्डलं परिकल्प्य, रुधिरान्नहरिद्रान्नमाहिषद्वितयसक्तुशर्कराहेतुफलत्रयमाक्षिकमुद्गत्रयमाषचूर्णदधिक्षीरघृतैः शुद्धोदनं संमर्य, कुक्कुटाण्डप्रमाणान् दश पिण्डान् कपित्थफलमानं च एकं पिण्डं विधाय तत्र निधाय, तत्समीपे सादिमसद्वितीयतृतीयं चषकं च निक्षिप्य, ऐं ग्लौं क्षौं हेतुकभैरवक्षेत्रपालाय नमः इत्यादिभिः पूर्वोक्तैः दशभिः मन्त्रैः हेतुकादिभ्योऽचलान्तेभ्यो दशभ्यः क्रमेण दश पिण्डान् दशदिक्षु दत्त्वा, मध्ये स्थूलमेकं पिण्डं चषकं च ऐं ग्लौं क्षौं क्रौं चण्डोच्चण्डाय नमः इति मन्त्रेण तस्मै दद्यात् ॥ फल त्रयम्-त्रिफला । मुद्त्र यं-हरितं कृष्णं पीतम् ॥ अथ पाणिं प्रक्षाळ्य देव्यै पुष्पाञ्जलित्रयं दत्त्वा प्रदक्षिणनमस्कारोत्तरं जपेत् ।। वाराहीमब्रजपः यथा अस्य श्रीवाराहीमहामन्त्रस्य ब्रह्मणे ऋषये नमः इति शिरसि, गायत्र्यै छन्दसे नमः इति मुखे, वाराबै देवतायै नम इति हृदये, ऐं ग्लौं बीजाय 'चं चण्डो-अ, श्री. " कृष्णं पीतं वा-बर, ब३. कृष्णं सूक्ष्मं पीतं वा-अ. कृष्णां सूक्ष्मं च-अ१. कृष्टां कृष्टा सूक्ष्मं च-भ.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy