SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ तदन्तोल्लासः पञ्चमः - दण्डिनीक्रमः शतपत्रे देवीपुरतोऽष्टत्रिंशद्दलसन्धिषु - ऐं ग्लौं जम्भिन्यै नमः, इन्द्राय, अप्सरोभ्यः, सिद्धेभ्यः, द्वादशादित्येभ्यः, अग्नये, साध्येभ्यः, विश्वेभ्यो देवेभ्यः, विश्वकर्मणे, यमाय, मातृभ्यः, रुद्रपरिचारकेभ्यः, रुद्रेभ्यः, मोहिन्यै, निर्ऋतये, राक्षसेभ्यः, मित्रेभ्यः, गन्धर्वेभ्यः, भूतगणेभ्यः, वरुणाय, वसुभ्यः, विद्याधरेभ्यः, किन्नरेभ्यः, वायवे, स्तम्भिन्यै, चित्ररथाय, तुम्बुरवे, नारदाय, यक्षेभ्यः, सोमाय, कुबेराय, देवेभ्यः, विष्णवे, ईशानाय, ब्रह्मणे, अश्विभ्यां धन्वन्तरये, विनायकेभ्यो नमः ॥ तद्बहिः " ऐं ग्लौं रौं क्षौं क्षेत्रपालाय नमः ॥ २ सिंहवराय देवीवाहनाय नमः ॥ १८३ तद्बहिः ऐं ग्लौं महाकृष्णाय मृगराजाय देवीवाहनाय नमः || इति पञ्चमावरणम् ॥ सहस्रारे अष्टधा विभक्ते प्रतिपञ्चविंशत्युत्तरशतदळं प्राग्वत् क्रमेण - ऐं ग्लौं ऐरावताय नमः, पुण्डरीकाय, वामनाय, कुमुदाय, अञ्जनाय, पुष्पदन्ताय, सार्वभौमाय, सुप्रतीकाय नमः ॥ एते दिग्गजाः सुराब्धेर्बहिर्वा प्रागाद्यासु यष्टव्याः । बाह्यप्राकारस्याष्टासु प्रागाद्यासु दिक्षु अध ऊर्ध्वं च क्रमेण प्राग्वत् ऐं ग्लौं क्षौं हेतुकभैरवक्षेत्रपालाय नमः । हेतुकभैरवश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ त्रिपुरान्तक भैरवक्षेत्रपालाय नमः । त्रिपुरान्तकभैरवश्री - ३ अग्निभैरवक्षेत्रपालाय नमः । अग्निभैरवश्री० ३ यमजिह्वभैरवक्षेत्रपालाय नमः । यमजिह्वभैरवश्री ० ३ एकपादभैरव क्षेत्रपालाय नमः । एकपादभैरवश्री० ३ कालभैरव क्षेत्रपालाय नमः । कालभैरवश्री ० ३ कराळभैरव क्षेत्रपालाय नमः । कराळभैरवश्री०
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy