SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १६८ नित्योत्सवः वाङ्मानसिकयोगाख्यजपेन परमेश्वरि । वागाद्यकुलपर्यन्तमचिराल्लभते नरः ॥ येन केन जपेनैव ह्रस्वदीर्घप्लुतक्रमात् । जता विद्याश्च मन्त्राश्च सर्वे सर्वार्थदायिनः ॥ भवन्ति गुरुवक्त्रेण लब्धाः सर्वाङ्गसुन्दरि । स्वयं निरीक्ष्य ये कोशं मन्त्रं विद्यामथापि वा ॥ गृह्णीयुर्ये व्रजेयुस्ते रौरवं नरकं शिवे । तस्मादास्तिक्यसंयुक्तः साधको देशिकाज्ञया ॥ शिवागमान्निरीक्षेत नान्यथा वीरवन्दिते ॥ इति ॥ होमे वह्निस्थितिविचारः तत्र मुहूर्तचिन्तामणौ- सैका तिथिर्वारयुता कृताप्ता शेषे गुणेऽभ्रे भुवि वह्निवासः । सौख्याय होमः शशियुग्मशेषे प्राणार्थनाशौ दिवि भूतले च ॥ अस्यार्थः शुक्लप्रतिपदादिहोमदिनसङ्ख्ययैकमधिकमकमादित्यादिवारसङ्ख्यां च मेलयित्वा चतुर्भिर्हरणेन त्रये शिष्टे शून्ये वा वह्निर्भुवि वसति । तदा होमः सुखाय भवति । एकस्मिन् द्वये वा शेषे क्रमाद्दिवि पाताळे च वह्निवासः । तदानीं होमेन प्राणार्थनाशौ भवतः इति ॥ ―― तत्रैव ग्रहविचारो रुद्रयामळे - तेषां स्थितिक्रमं वक्ष्ये नक्षत्रेषु यथा स्थिताः । सूयों बुधो भृगुश्चैव शनिश्वन्द्रो महीसुतः ॥ जीवो राहुश्च केतुश्च नवैते देवि खेचराः । सूर्यभाच्चन्द्रभं यावत् गणयेच्च महेश्वरि ॥ त्रीणि त्रीणि च ऋक्षाणि रविभादीनि दापयेत् । सूर्यादीनां फलं देवि शृणु वक्ष्ये यथाक्रमम् ॥ 1 भावयेत् —–ब २.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy