SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १५४ नित्योत्सवः सौः श्रीमातङ्गीश्वरि शरणागतं मां त्राहि त्राहि हुं फट् स्वाहा, ऐं क्लीं सौः क्षेत्रपालनाथ इमं बलिं गृह्ण गृह्ण हुं फट् स्वाहा, -- इति मन्त्रान् क्रमेण पठन् देव्या दक्षिणभागे बलित्रयं प्रदाय तत्त्वमुद्रास्पृष्टं क्षीरं बल्युपरि निषिच्य, वामपाणिघात - करास्फोटान् कुर्वाणः समुदञ्चितवक्त्रो नाराचमुद्रया बलिं भूतैः ग्राहयित्वा, पाणी प्रक्षाल्य देव्यै प्रदक्षिणनती: विधाय पुष्पाञ्जलिं समर्प्य जपेत् ॥ मातङ्गीश्वरीमन्त्रजप: यथा -अस्य श्रीमातङ्गीश्वरीमहामन्त्रस्य दक्षिणामूर्नृषये नमः --- शिरसि । गायत्रीछन्दसे नमः - -मुखे । श्रीमातङ्गीश्वरीदेवतायै नमः - हृदये । ऐं बीजाय नमः - गुह्ये । सौः शक्तये नमः - पादयोः । क्लीं कीलकाय नमः - - नाभौ । मम अभीष्टसिद्धये विनियोगाय नमः -- - इति करसम्पुटे न्यस्य मूलेन त्रिर्व्यापकं कृत्वा न्यासोक्तैरङ्गमन्त्रैः कराङ्गन्यासौ कृत्वा ध्यानम्— 1 मातङ्ग भूषिताङ्ग मधुमदमुदितां नीपमालाढ्यवेण सद्रीणां शोणचेलां मृगमदतिलकामिन्दुरेखाऽवतंसाम् । कर्णोद्यच्छङ्खपत्रां स्मितमधुरदृशा साधकस्येष्टदात्रीं ध्यायेद्देवीं शुकाभां शुकमखिलकलारूपमस्याश्च पार्श्वे ॥ इति ध्यात्वा मनसा पञ्चधोपचर्य पुरश्चरणे वक्ष्यमाणपूर्वोत्तराङ्गमन्त्रसहितं मूलं श्रीक्रमोक्तेन विधिना यथाशक्ति जप्त्वा पुनः न्यासादि विधाय गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिरा ॥ इति देव्या वामहस्ते सामान्यार्घ्यसलिलेन जपं समर्प्यस्तुवीत ॥ मातङ्गीस्तुति: यथा - मातङ्ग मातरीशे मधुमदमथनाराधिते महामाये । मोहिनि मोहप्रमथिनि मन्मथमथनप्रिये नमस्तेऽस्तु ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy