SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १३८ नित्योत्सवः कठिनद्रव्यनिवेदने पक्षद्वयम् । तत्र फलादिकमुक्तदेवतासमसङ्ख्याकमुक्तान्यतमेन प्रकारेण तत्तद्देवतायै निवेदयेदित्येकः । तदशक्तौ यथासम्भवमुपहृत्येति द्वितीयः ॥ पवित्रारोपणे दीपदाने च प्रथमपक्षीयः प्रथमप्रकार एव नान्यो हिमोदकादौ । सङ्कोचपक्षाश्रयणे बीजमशक्तिरवसराभावो वा । तन्त्रान्तरोक्तानां चतुराम्नायपञ्चसिंहासनपश्चपञ्चिकाषड्दर्शनाङ्गदेवीभूतशक्तिसमयदेवतानामप्यर्चने अभ्युदय एवेति दिक् ॥ दमनविधिः अथादौ दमनार्चनम् । चैत्र शुक्लचतुर्दश्यां सायं स्वयं दमनारामं गत्वा--- ॐ शिवप्रसादसम्भूत अत्र सन्निहितो भव । देवीकार्य समुद्दिश्य नेतव्योऽसि शिवाज्ञया ॥ इति दमनमामन्त्र्य अस्त्रमन्त्रेण समूलं दमनलताः सपर्यापर्याप्ता उत्पाट्य, तदलामे तद्गुच्छान्वा शस्त्रेण छित्वा स्वातन्त्र्याभावे 'विक्रेतुरनुमत्या क्रयक्रीता वा आनीयानाय्य वा पवित्रे वंशादिपात्रे निधाय मूलविद्यया शुद्धाभिरद्भिः अभ्युक्ष्य ऐं ह्रीं श्रीं दमनाय अमुकं कल्पयामि नमः इत्यादिरीत्या उपचारमन्तैः गन्धपुष्पधूपदीपनैवेद्याख्यान पञ्चोपचारान् आचर्य, सूक्ष्मनववस्त्रेण आच्छाद्य, यागमन्दिर एव कचन शुचिनि स्थले निधाय जागृयात् । जागरणं त्वभ्युदयाय । इत्यधिवासनम् । इदं च सद्योऽपि वा कार्यम् । समानमेतदुत्तरत्रापि कुसुमानाम् । दुग्धान्नादिनिवेद्यस्य तु सद्य एवोचितमधिवासनम् । अथ पूर्णिमायां रात्रौ प्रधानदेवीपूजोत्तरं आवरणार्चने षोडशाणे जगन्मातः वाञ्छितार्थफलप्रदे । हृत्स्थान् पूरय मे कामान् देवि कामेश्वरेश्वरि ॥ इति देवी प्रार्थ्य, नित्यार्चनक्रमेणैव श्रीदेव्याद्याः देवताः चतुराम्नायादिसमयान्तदेवताश्च दमनैः समभ्यर्च्य नित्यहोमत्रिगुणितं होमं कृत्वा मूलमन्त्रं च तथा जत्वा अङ्गमन्त्रांश्च तद्दशांशं श्रीगुरुमभिपूज्य शक्तिसामयिकान् सम्भाव्य तैः सह अन्यैश्च ब्राह्मणैः भुञ्जीत । एतस्य मुख्यकाले कर्तुमसम्भवे चैत्रवैशाखज्येष्ठानां कृष्णाष्टमीकृष्णचतुर्दश्योः वैशाखज्येष्ठयोश्च वा कुर्यात् ॥ इति दमनविधिः ॥ ' अवीरक्रयकीतावा आनीय-भ.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy