SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ यौवनोल्लासः तृतीयः-श्रीक्रमः १३ ३ उं ॐ ह्रीं वह्निवासिन्यै नमः ॥ ३ ऊं ह्रीं क्लिन्ने ऐं क्रों नित्यमदद्रवे ह्रीं ॥ ३ कं ह्रीं शिवदूत्यै नमः ॥ ३ ॐ ह्रीं हुं खे च चे क्षः स्त्रीं हुं ही फट । ३ लं ऐं क्लीं सौः ॥ ३ लूं ह स क ल र हैं ह स क ल र डी ह स क ल र डौः ।। ३ एं ह्रीं फ्रें तूं क्रों आं क्लीं ऐं ब्लू नित्यमदद्रवे हुं फ्रें हीम् ॥ ३ ऐं भ्झयौं ॥ ३ ओं स्वौं ॥ ३ औं ॐ नमो भगवति ज्वालामालिनि देवदेवि सर्वभूतसंहार कारिके जातवदसि ज्वलन्ति ज्वल ज्वल प्रज्वल प्रज्वल हां ह्रीं ह्रूं र र र र र र र ज्वालामालिनि हुं फट् ।। ३ अंच्कौम् ॥ अङ्गोपाङ्गप्रत्यङ्गीभूता बाला अन्नपूर्णा अश्वारूढा मन्त्रास्त्रयो वक्ष्यमाणा इति च त्रयोदश ॥ ऐं ह्रीं श्रीं ऐं क्लीं सौः सौः क्लीं ऐं ऐं क्लीं सौः । इति श्रियोऽङ्गबाला ॥ ३ ह्रीं श्रीं क्लीं ॐ नमो भगवति अन्नपूर्णेश्वरि ममाभिलषितमन्नं देहि स्वाहा । इति श्रिय उपाङ्गमन्नपूर्णा ॥ ३ ॐ आं ह्रीं क्रों एहि परमेश्वरि स्वाहा । इति श्रीप्रत्यङ्गमश्वारूढा ॥ कालनित्या तु सूत्रकृताऽनुपात्ता ॥ अथ पुनः ऋष्यादिमानसपूजाऽन्तं विधाय, सबीजाः सर्वसङ्क्षोभिण्यादिमुद्राः आयुधमुद्राश्च प्रदर्श्य, गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिरा ॥ इति श्रीदेव्या वामकरे सामान्याय॑सलिलप्रक्षेपेण जपं निवेद्य
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy