SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १२२ नित्योत्सवः मपातयन् प्रमादपतितायामुक्तसंस्कारं कृत्वा खटखटाशब्दमकुर्वाणः अश्लिष्टमनुच्चारयन् असम्भाषमाणो मालामप्रदर्शयन् अन्यदप्युक्तमाचरन् श्रीगुरुमुखादवगतं षडाद्यन्यतममर्थ चतुर्विधैक्यशून्यषट्कावस्थापञ्चकविषुवत्सप्तकमन्वचैतन्यादिरहस्यजातं चानुसन्दधानो यथाऽधिकारं मनसोपांशुना वा सहस्रं त्रिशतं शतं वा मूलविद्यामारम्भे प्रोक्तसङ्ख्या - वधौ च प्रणवपुटितां सकृञ्जपित्वा उत्तराङ्गमन्त्रान् जपदशमांशमावर्तयेत् ॥ ___ जपोत्तराङ्गमश्राः ते तु त्रिपुरामुष्टचक्रेश्वरीमन्त्रा अष्टौ ऐं ह्रीं श्रीं अं आं सौः, ३ ऐं क्लीं सौः, ३ ह्रीं क्लीं सौः, ३ हैं हक्की हसौः, ३ सँ हस्ती हस्सौः, ३ ह्रीं क्लीं ब्लें, ३ ह्रीं श्रीं सौः. ३ झै स्रक्लीं हस्सौः ॥ मूलमेकं—ऐं ह्रीं श्रीं क ए ई ल ही ह स क ह ल ही स क ल ह्रीं ॥ तत्तत्तिथिनित्याविद्या--ताश्च शुक्लपक्षे कामेश्वर्यादिचित्राऽन्ताः । कृष्णपक्षे तु चित्राऽऽदिकामेश्वर्यन्ताः । तिथिवृद्धावेकां नित्यां दिनद्वये, तिथिक्षये एकस्मिन् दिवसे नित्याद्वयं, इति क्रमेण जप्याः । यथा ऐं ह्रीं श्रीं अंऐं स क ल ह्रीं नित्यक्लिन्ने मदद्रवे सौः ॥ ___३ आं ऐं भग भुगे भगिनि भगोदरि भगमाले भगावहे भगगुह्ये भगयोनि भगनिपातिनि सर्वभगवशङ्करि भगरूपे नित्यक्लिन्ने भगस्वरूपे सर्वाणि भगानि मे ह्यानय वरदे रेते सुरेते भगक्लिन्ने क्लिन्नद्रवे क्लेदय द्रावय अमोघे भगविच्चे क्षुभ क्षोभय सर्वसत्त्वान् भगेश्वरि ऐं ब्लू में ब्लू में ब्लू मों ब्लू हे ब्लू हे क्लिन्ने सर्वाणि भगानि मे वशं आनय स्त्री हर ब्लें हीम् ॥ ३ इं ॐ हीं नित्यक्लिन्ने मदद्रवे स्वाहा ॥ ३ ई ॐ क्रों प्रों क्रौं झौं छौं जौं स्वाहा ।।
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy