SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ११० ऐं ह्रीं श्रीं समस्तप्रकटगुप्तगुप्ततरसम्प्रदायकुलकौलनिगर्भरहस्यातिरहस्यपरा पररहस्ययोगिनीचक्रदेवताभ्यो नमः - इति सर्वाङ्गे व्यापकं न्यस्य, ऐं ह्रीं श्रीं गं गणपतये नमः । दक्षोरौ ॥ ३ क्षं क्षेत्रपालकाय नमः । दक्षां ॥ ३ यां योगिनीभ्यो नमः । वामांसे ॥ ३ वं वटुकाय नमः । वामोरौ ॥ लं इन्द्राय नमः । पादाङ्गुष्ठद्वया ॥ रं अग्नये नमः । दक्षजानुनि ॥ यमाय नमः । दक्षपार्श्वे ॥ क्षं निर्ऋतये नमः । दक्षांसे ॥ वं वरुणाय नमः । मूर्ध्नि ॥ यं वायवे नमः । वामांसे ॥ सं सोमाय नमः । वामपार्श्वे ॥ हं ईशानाय नमः | वामजानुनि ॥ हंसः ब्रह्मणे नमः । मूर्ध्नि अं अनन्ताय नमः । मूलाधारे ॥ m m m ३ ३ ३ ३ ३ ३ नित्योत्सवः m h त्रैलोक्यमोहनचक्रन्यासः ऐं ह्रीं श्रीं अं आं सौः त्रैलोक्यमोहनचक्राय नमः - इति व्यापकं न्यस्य, ततः ३ आद्यचतुरश्ररेखायै नमः --- इति दक्षांसपृष्ठादिवक्ष्यमाणेषु स्थानेषु अञ्जलिना व्यापकं न्यस्य, ऐं ह्रीं श्रीं अणिमासिद्धयै नमः । दक्षां पृष्ठे ॥ ३ ३ ३ 1 दोः पृष्ठे-बर, ब३. लघिमासिद्धयै नमः । दक्ष' पाण्यङ्गुल्यप्रेषु ॥ महिमासिद्धयै नमः । दक्षोरुसन्धौ ॥ ईशित्वसिद्धयै नमः । दक्षपादाङ्गुल्ययेषु ||
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy