SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १०९ ന്ന ന ന ന ന ന ന यौवनोल्लासः तृतीयः-श्रीक्रमः ३ फं प्रयागाय नमः । वामपार्श्वे ॥ ३ बं षष्टीशाय नमः । पृष्ठे ॥ ३ में मायापुर्यै नमः । नाभौ ॥ ३ मं जलेशाय नमः । जठरे ॥ ३ यं मलयाय नमः । हृदये ॥ ३ रं श्रीशैलाय नमः । दक्षस्कन्धे ॥ ३ लं मेरवे नमः । गलपृष्ठे ॥ ३ वं गिरिवराय नमः । वामस्कन्धे ॥ ३ शं महेन्द्राय नमः । हृदयादिदक्षकराङ्गुल्यन्तम् ॥ ३ षं वामनाय नमः । हृदयादिवामकरामुल्यन्तम् ॥ ३ सं हिरण्यपुराय नमः । हृदयादिदक्षपादाङ्गुल्यन्तम् ॥ ३ हं महालक्ष्मीपुराय नमः । हृदयादिवामपादामुल्यन्तम् ॥ ३ ळं ओड्याणाय नमः । हृदयादिगुह्यान्तम् ॥ ३ क्षं छायाछत्राय नमः । हृदयादिमूर्धान्तम् ॥ इति षडवयवकः षोढान्यासः समाप्तः ന ന ് महाषोढान्यासस्तु श्रीषोडशाक्षरीविषयकः । तदुपासकैः तत्कर्तव्यतापक्षे तन्त्रान्तरात् ज्ञातव्यः । इह ग्रन्थविस्तरभिया न लिखितः ॥ श्रीचक्रन्यासः अस्य श्रीचक्रन्यासेत्यनन्तरं जपप्रकरणे वक्ष्यमाणेन विधिना ऋष्यादीन् न्यस्य, आह्निकप्रकरणोक्तवत् ध्यात्वा, श्रीदेव्या उपचारमन्त्रेण पुष्पाञ्जलिं दत्वा, शरीरं चिन्तयेदादौ निजं श्रीचक्ररूपकम् । त्वगाद्याकारनिर्मुक्तं ज्वलत्कालाग्निसन्निभम् ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy