SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०२ नित्योत्सवः नक्षत्रन्यासः ध्यानम् mr mmm mm my m m ज्वलत्कालानलप्रख्या वरदाभयपाणयः । नतिपाण्योश्विनीपूर्वाः सर्वाभरणभूषिताः ॥ इति ध्यात्वा ऐं ह्रीं श्रीं अं आं अश्विन्यै नमः । ललाटे ।। ३ इं भरण्यै नमः । दक्षनेत्रे ॥ ३ ई उ ऊं कृत्तिकायै नमः । वामनेत्रे ॥ ३ लं लं रोहिण्यै नमः । दक्षकर्णे ॥ ३ एं मृगशिरसे नमः । वामकर्णे ॥ ३ ऐं आर्द्रायै नमः । दक्षनासापुटे ॥ ३ ओं औं पुनर्वसवे नमः । वामनासापुटे ॥ ३ कं पुष्याय नमः । कण्ठे ॥ ३ खं गं आश्लेषायै नमः । दक्षस्कन्धे ॥ ३ घ ङ मघायै नमः । वामस्कन्धे ॥ ३ चं पूर्वफल्गुन्यै नमः । पृष्ठे ॥ ३ छं जं उत्तरफल्गुन्यै नमः । दक्षकूप रे ॥ ३ झंअं हस्ताय नमः । वामकूर्प रे ॥ ३ टं ठं चित्रायै नमः । दक्षमणिबन्धे ॥ डं स्वात्यै नमः । वाममणिबन्धे ॥ ३ ढं णं विशाखायै नमः । दक्षहस्ते ॥ ३ तं थं दं अनुराधायै नमः । वामहस्ते ॥ ३ धं ज्येष्ठायै नमः । नाभौ ॥ ३ नं पं फं मूलाय नमः । कटिबन्धे ॥ ३ बं पूर्वाषाढायै नमः । दक्षोरौ ॥ ३ में उत्तराषाढायै नमः वामोरौ ॥ mr mmm m m mm m m m
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy