SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ध्यानम् - इति ध्यात्वा रक्तं श्वेतं तथा रक्तं श्यामं पीतं च पाण्डरम् | कृष्णं धूम्रं धूम्रधूम्रं भावयेद्रविपूर्वकान् ॥ कामरूपधरान् देवान् दिव्याभरणभूषितान् । वामोरुन्यस्तहस्तांश्च दक्षहस्तवरप्रदान् ॥ शक्तयोऽपि तथा ध्येयाः वराभयकराम्बुजाः । स्वस्वप्रियाङ्कनिलयाः सर्वाभरणभूषिताः ॥ ३ ३ यौवनोल्लासः तृतीयः --- श्रीक्रमः १०१ षं शिवायुक्ताय वृषकेतनाय नमः । हृदयादिवामकराङ्गुल्यन्तं ॥ सं दुर्गायुक्ताय भक्ष्यप्रियाय नमः । हृदयादिदक्षपादाङ्गुल्यन्तं ॥ हं 'कालीयुक्ताय गणेशाय नमः । हृदयादिवामपादाङ्गुल्यन्तं ॥ ळं कालकुब्जिकायुक्ताय मेघनादाय नमः । हृदयादिगुह्यान्तं ॥ क्षं निहारिणयुक्ताय गणेश्वराय नमः । हृदयादिमूर्धान्तम् ॥ ऐं ह्रीं श्रीं अं आं इं ईं उं ऊं ऋ ऋ लं लं एं ऐं ओं औं अं अः रेणुकायुक्ताय सूर्याय नमः । हृदयाधः, हृज्जठरसन्धौ ॥ यं रं लं वं अमृतायुक्ताय चन्द्राय नमः । भ्रूमध्ये ॥ कं खं गं घं ङं धर्मायुक्ताय भौमाय नमः । नेत्रयोः || 'चं छं जं झं ञं यशस्विनीयुक्ताय बुधाय नमः । श्रोत्रकूपाधः ॥ टं ठं डं ढं णं शाङ्करीयुक्ताय बृहस्पतये नमः । कण्ठे ॥ तं थं दं धं नं ज्ञानरूपायुक्ताय शुक्राय नमः । हृदि ॥ पं फं बं भं मं शक्तियुक्ताय शनैश्चराय नमः । नाभौ ॥ शं षं सं हं कृष्णायुक्ताय राहवे नमः । मुखे ॥ ळं क्षं धूम्रायुक्ताय केतवे नमः । गुदे ॥ ३ ३ ३ ३ ३ ग्रहन्यासः 1 काळिका - अ१. 3 चोरकूपाधः- :-अ, ब२, ब३, श्री, भ. 2 कारिणी -१.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy