SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ س س नित्योत्सवः वशिन्यादिन्यासः ऐं ह्रीं श्रीं अं आं इं ई ऊ ॠ लं लू ए ऐ ओं औं अं अः ब्लू ____वशिनीवाग्देवतायै नमः । शिरसि ॥ ३ कं खं गं घं ऊँ क्ल्हीं कामेश्वरीवाग्देवतायै नमः । ललाटे ॥ ३ चं छं जं झं अंन्ब्लीं मोदिनीवाग्देवतायै नमः । भ्रूमध्ये ॥ टं ठं डं ढं णं ग्लूं विमलावाग्देवतायै नमः । कण्ठे ॥ ___तं थं दं धं नं ज्नी अरुणावाग्देवतायै नमः । हृदि ॥ पं फं बं में मं ह्ल्यू जयिनीवाग्देवतायै नमः । नाभौ ॥ ३ यं रं लं वं इम्यूं सर्वेश्वरीवाग्देवतायै नमः । लिङ्गे ॥ ३ शं षं सं हं ळं क्षं क्ष्मी कौळिनीवाग्देवतायै नमः । मूलाधारे ॥ इति न्यसेत् ॥ س س س 4. سر سر मूलविद्यावर्णन्यासः अस्य च ऋष्यादिन्यासस्तु कृताकृतः । करणे तु तत्प्रकारो जपप्रकरणे द्रष्टव्यः॥ ऐं ह्रीं श्रीं कं नमः शिरसि, एं नमः मूलाधारे, ई नमः हृदि, लं नमः दक्षनेत्रे, ह्रीं नमः वामनेत्रे, हं नमः भ्रूमध्ये, सं नमः दक्षश्रोत्रे, कं नमः वामश्रोत्रे, हे नमः मुखे, लं नमः दक्षभुजे, ह्रीं नमः वामभुजे, सं नमः पृष्ठे, कं नमः दक्षजानुनि, लं नमः वामजानुनि, ह्रीं नम: नाभौ ॥ इति कादिपञ्चदशीवर्णन्यासः । एवमेव हादिपञ्चदश्यपि ॥ श्रीषोडशाक्षरीन्यासः ॐ ऐं ह्रीं श्रीं मूलविद्या नम इति दक्षमध्यमानामाभ्यां शिरसि न्यसेत् । अथ तत्र तां दीपामां सवत्सुधारसां महासौभाग्यदां ध्यात्वा, पुनस्तथैव तामुच्चार्य महासौभाग्यं मे देहि परसौभाग्यं दण्डयामीति सौभाग्यदण्डिन्या मुद्रया वामकर्णोसवेष्टनपूर्वकं आमस्तकचरणं वामाङ्गे न्यसेत् । पुनस्तथैव तामुच्चार्य मम शत्रून्
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy