SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ यौवनोल्लासः तृतीयः-श्रीक्रमः हृदयादिगुह्यान्तं (नित्याषोडशिकार्णवे कट्यादिपादाङ्गुल्यन्तं), क्षं नमः हृदयादिमूर्धान्तं (नित्याषोडशिकार्णवे कट्यादिब्रह्मरन्ध्रान्तम्) ॥ अत्र मातृकाणां बिन्दुमत्त्वं–वाग्देवताऽष्टकन्यासस्थान् सबिन्दूनचः सर्वत्र वर्गाणां बिन्दुयोग इति ज्ञापकात्-सिद्धम् ॥ इति मातृकान्यासः । अयमेक एव सूत्रोक्तः ॥ करशुद्धिन्यासः ऐं ह्रीं श्रीं अंमध्यमाभ्यां नमः, आं अनामिकाभ्यां, सौः कनिष्ठिकाभ्यां, अं अङ्गुष्ठाभ्यां, आं तर्जनीभ्यां, सौः करतलकरपृष्ठाभ्यां नमः ॥ आत्मरक्षान्यासः ऐं ह्रीं श्रीं ऐं क्लीं सौः महात्रिपुरसुन्दरि आत्मानं रक्ष रक्ष, इति हृदये अञ्जलिं दद्यात् ॥ चतुरासनन्यासः ऐं ह्रीं श्रीं ह्रीं क्लीं सौः देव्यात्मासनाय नमः । इति स्वस्य मूलाधारे न्यस्य ॥ ३ हैं हक्लीं ह्सौः श्रीचक्रासनाय नमः । ३ हौं, हसक्ती हस्सौः सर्वमन्त्रासनाय नमः । ३ ह्रीं क्लीं ब्लें साध्यसिद्धासनाय नमः । इति त्रिभिः मन्त्रैः मुहुर्मुहुः पुष्पक्षेपेण चक्रमन्त्रदेवताऽऽसनानि श्रीचक्रे न्यसेत् ॥ बालाषडङ्गन्यासः ऐं ह्रीं श्रीं ऐं हृदयाय नमः, क्लीं शिरसे स्वाहा, सौः शिखायै वषट् , __ ऐं कवचाय हुम् , क्लीं नेत्रत्रयाय वौषट् , सौः अस्त्राय फट् ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy