SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ यौवनोल्लासः तृतीयः-श्रीक्रमः पूजनेन फलार्ध स्यादन्यदत्तैस्तु साधनैः । यथाकथंचिद्देव्यर्चा विधेया श्रद्धयाऽन्वितैः ॥ पक्षान्तराणि च अशक्तः कारयेत् पूजां दद्याद्वार्चनसाधनम् । दानाशक्तः सपर्याऽन्तं पश्येत्तत्परमानसः ।। इति कल्पसूत्रप्रकारः परदेवतायाः नित्यक्रमविधिः समाप्तः ॥ सक्षेपार्चाविधिः नित्यक्रमो मुख्यालाभे प्रतिनिधिनाऽपि निवर्त्यः । तत्र प्रथमस्य प्रतिनिधिः — तक्रं दधि वा गुडमिश्रं, ससैन्धवं पयः, क्षौद्रं गव्यं सर्पिः क्षीरं वा ताम्रपात्रगतं, तिलाः शर्करा वा सलिलमिश्राः, तैलं आरनाळं कांस्यपात्रस्थं तप्तं वा नारिकेळोदकं च । अथ द्वितीयस्य मूलकम् । तृतीयस्य तु लवणाकपिण्याकनागरगोधूमविकारमाषलशुनानि । चतुर्थ तु मुख्यमेव । पञ्चमस्यापराजितापुष्पं करवीरकुसुमं वेति । एतन्मिश्रणं तु सूत्रकारेण अनुपात्तम् । डामरे तु-- मांसानुकल्पोऽपूपः स्यान्मत्स्यस्य च कदळ्यपि । मैथुनस्य कळत्रे स्वे तदलाभे तु यत्नतः ॥ पाठान्तरम् द्वितीयस्य त्वपूपः स्यात्तृतीयस्य कदळ्यपि । पञ्चमस्य कळत्रे स्वे तदलाभे तु यत्नतः ॥ इति ॥ नित्यक्रमस्य प्रमादादिना अतिक्रमे मूलशतजपः प्रायश्चित्तमानातम् । नित्यनैमित्तिको च क्रमौ सुतशिष्यादिभिरपि कारयितुं शक्यते ॥ ___ सझेपार्चनानि तानि च विस्तराशक्तानां राजवनिताऽऽदीनां राज्यक्षोभदुर्भिक्षज्वराद्यापत्सु च कर्तव्यानि । तत्र चतुर्दशाराद्यावरणषट्कसमर्चनं कुर्यादित्येकः पक्षः । ('क्रमो 'इदं वाक्यं नास्ति केषुचित्कोशेषु.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy