SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ परशुरामकल्पसूत्रम् तेन तेष्वङ्केषु प्रत्येकमेकाङ्कनिरासे सति त्र्येक व्येकशून्यानि संपद्यन्ते ॥ ४ ॥ ते चाङ्काः लकारादीनामधः क्रमाल्लेख्याः ॥ ५॥ अथ अधोकेनोर्खाङ्क गुणयित्वा तत्तदक्षराधोकाधःक्रमेण लिखेत् ॥ ६॥ यथा चतुर्विंशतिस्त्रिभिहननात् द्वासप्ततिभिः षण्णामेकेन हननात् षट् द्वयोर्द्वाभ्यां घाते चत्वारः एकस्यैकेन हनने एकं शून्यस्य शून्येन गुणने शून्यं एवमेतेषां सर्वेषां मेळने त्र्यशीतिः तेष्वकाङ्कप्रक्षेपे चतुरशीतिः संपद्यते इति शिवम् ॥ ७॥ इति पञ्चदशः खण्डः अथातो योनियत्रं व्याख्यास्यामः ॥ १॥ खेष्टमानेन त्रिकोणं विलिख्य, तिसृषु रेखासु दशदश चिह्नानि समांशाङ्कानि कृत्वा, तेषु दशदश सूत्राणि पातयेत् इत्येकविंशत्यधिकशतसङ्ख्याकाः प्रस्तोत्पन्नभेदा भवन्ति ते तत्र लेख्याः सर्वमध्यत्रिकोणे कर्म लेख्यम् ॥२॥ ___ इत्थं योनिचक्रं विधाय, लिङ्गचक्रं व्याकुर्मः ॥३॥ पूर्वे एकं चतुष्कोष्ठात्मकं कोष्ठं विलिख्य, तदधः कोष्ठत्रयं तदधः पञ्च तदधः पार्श्वयोः षट् षड्विहाय यथासंप्रदायं चत्वारिंशत्कोष्ठात्मकं लिङ्गं विलिख्य, तत्संलग्नं
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy