SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ दशमः खण्डः-सर्वसाधारणक्रमः शब्दो वशमानयाग्निवामलोचनेति महागणपतिविद्या प्रत्यूह' शमनी ॥ १७ ॥ कमला श्रीं भुव ना ह्रीं म द नः क्लीं ग्ला त् चतुर्दशः औ पञ्च द शोऽनुस्वारश्च, मिळित्वा ग्लौं । व र युगळं वरद्वयम् । ततः शब्द इति शब्दं च त्यजेत् । अवशिष्टाः सर्वे वर्णाः मन्त्रावयवाः । व हि वा म लो च ना स्वाहा इति चरमं पठेत् । प्रत्यूह श म नी विघ्ननाशिनी ॥ १७ ॥ द्वितीयमन्त्रमाह-- प्रणवो नमः शिवाय प्रणवो नमः शिवायेति द्वादशार्णा शिवतत्वविमर्शिनी विद्या ॥ १८ ॥ शिव रूपं यत् चरमं तत्त्वं तस्य यो विमर्शः प्रकाशशक्तिः तत्संपादिनी ॥ १८ ॥ तृतीयमाह प्रणवः काष्टमदक्षश्रुतिबिन्दुपिण्डो भृगुषोडशो मां पालयद्वन्द्वं इति दशार्णा मृत्योरपि मृत्युरेषा विद्या ॥ १९ ॥ क कारात् अष्ट मः जकारः द क्ष श्रुतिः उकारः, मातृकान्यासे तत्स्थानत्वात् , बिन्दुः प्रसिद्धः । त्रितय पि ण्डः समुदायः जुं इति । भृगुः सकारः, षोड शो विसर्गः, सः इति । तदनन्तरं मां पा लय पाल ये ति । मृ त्यो र पि मृत्युः अपमृत्युनाशिनीत्यर्थः ॥ चतुर्थमाह तारः नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं माच्योढ़ ममामुष्य ॐ इति श्रुतधारिणी विद्या ॥ २० ॥ 'नाशिनी-श्री.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy