SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३०८ परशुरामकल्पसूत्रम् अमु के त्यत्र अभिलषितकन्यानामनिक्षेपः, नात्राहः सर्वनाम्ना निर्देशात् , "अदीक्षिष्टायं ब्राह्मणः" इतिवत् । अग्नि व ल्ल भा स्वाहा ॥ १२ ॥ तृतीयमन्त्रमाह तारो नमो रुद्राय पथिषदे स्वस्ति मा सम्पारय इति मार्गसङ्कटहारिणी विद्या ॥ १३ ॥ मार्गे यत् स क टं चोरादिजनितं तस्य हा रिणी ॥ १३ ॥ चतुर्थमन्त्रमाह तारस्तारे पदमुक्त्वा तुत्तारे तुरे शब्दं च दहनदयितेति जलापच्छमनी विद्या ॥ १४ ॥ पद मुक्त्वे ति शब्दं चेति त्यक्त्वा शेषं-ॐ तारे तु ता रे तुरे इति । पठित्वा ततः द ह न द यि तां पठेत् ॥ १४ ॥ पञ्चममन्त्रमाह----- अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः इति महाव्याधिविनाशिनी नामत्रयी विद्या ॥ १५ ॥ पञ्चेमा रश्मयो मूलादिपरिकरतया प्रपञ्च्याः ॥ १६ ॥ इ मा उक्ता र श्म यः । परि क र त या तदाधारतया प्रपञ्च्याः योज्याः इत्यर्थः ॥ १६ ॥ महागणपतिविद्याऽऽदि तृतीयं रश्मिपञ्चकम् अथ तृतीयपञ्चके प्रथममाह प्रणवः कमला भुवना मदनो ग्लाचतुर्दशपञ्चदशौ गं गणपतये वरयुगळं द सर्वजनं मे । शमनी-श्री.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy