SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रथमः खण्डः-दीक्षाविधिः तदुत्तरं 'श्रीराम उवाच' इत्यारभ्य दशावरणपूजां वै ह्यागमोक्तां प्रकारयेत् । होमं कुर्यात् प्रयत्नेन विधिना तन्त्रकोविदः । आगमोक्तेन मार्गेण कुण्डेनागमवित्तमः ॥ इति ॥ एवं ब्राह्मणादीनां वर्णानां ब्रह्मचर्यादीनामाश्रमाणां च मोक्षोपायप्रश्ने आगमोक्तपूजा कर्तव्यति तदुत्तरं अनन्यगतिकं वैदिकेऽपि तान्त्रिकं यत् प्रतिपादयति तन्मात्सर्यशून्येन तत्त्वबुभुत्सुना त्यक्तुमशक्यम् । न हि चैत्रः कुशलो वा इति प्रश्ने मैत्रः कुशलः इति प्रामाणिकः सन् ब्रूयात् । तस्मात् श्रीरामोत्तरं ब्राह्मणादिविषयम् । न ह्यवैदिको ब्राह्मणः क्षत्रियश्च लोके प्रसिद्धः । न च–ब्राह्मणः क्षत्रियो वा ब्रह्महत्याऽऽदिमहापातकेन पातित्यं गतः वेदमार्गभ्रष्ट:-तत्र ब्राह्मणत्वं वेदमार्गगळितत्वं उभयं चास्तीति स एव तन्त्रोदितेप्वधिकारीति वाच्यम् ; ब्रह्मक्षत्रादिकल्याणप्रश्ने तदुत्तररूपपूजाविधाने ------ म्वगृह्योक्तप्रकारेण द्विजत्वं प्राप्य मानवः । प्रातः स्नानं प्रकुर्वीत प्रथमं देहशुद्धये । वेदतन्त्रोदितैर्मन्त्रैर्मुल्लेपनविधानतः ॥ इति द्वन्द्वसमासेन एकम्यैव पुरुषस्य वैदिकमन्त्रसहिततान्त्रिकमन्त्राणां स्नानकरणत्वं विधीयते । तथा च वेदबाह्यमुद्दिश्य तन्त्रसामान्यानुष्ठानविधिः इति स्वीकृत्य श्रीरामवाक्यप्रामाण्यनिर्वाहो गीर्वाणगुरूणामप्यशक्य एव । एवं श्रीभागवते एकादशस्कन्धे उद्धवोपदेशे- उभाभ्यां वेदतन्त्राभ्यां मह्यं तूभयसिद्धये ॥ इति ।। उपसंहारे तत्रैव एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः । अर्चन्नुभयतस्सिद्धिं मत्तो विन्दत्यभीप्सिताम् ॥ इति । ' 'अगस्त्योक्तेन' इति क्वचित्.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy