SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३०१ दशमः खण्डः-सर्वसाधारणक्रमः . अग्निदेवतयोरुद्वासनम् पूर्वावाहितचिदनेरावाहिताया देवतायाश्चोद्वासनमाह-- चिदग्निं देवतां चात्मन्युद्वासयामि नम इत्युद्वास्य ॥ २८॥ उद्वा स नं खेचरीमुद्रया ॥ २८ ॥ भस्मधारणम् भस्मधारणफलमाह तद्भस्मतिलकधरो लोकसम्मोहनकारः सुखी विहरेत् । इति शिवम् ॥ २९ ॥ ____ इति . . . कल्पसूत्रे होमविधिर्नाम नवमः खण्डः तद्भस्म अग्नेर्भस्म । अग्निविसर्जनानन्तरं परिस्तरणपरिधीनामपि विसर्गः, प्रतिपत्तिसंस्कारस्यानुक्तत्वात् । शि व मिति व्याख्यातम् ॥ २९ ॥ इति . . . कल्पसूत्रवृत्तौ होमविधिर्नाम नवमः खण्डः दशमः खण्ड:-सर्वसाधारणक्रमः सामान्यक्रमाधिकारः प्रथमखण्डे दीक्षाऽनन्तरं सर्वमन्त्राधिकारी भवतीत्युक्तत्वात् श्रीत्रिपुरसुन्दर्युपास्तेः निष्कामरूपतया यदा सङ्कटे कामनावशात् सूर्यविष्णुभैरवाद्युपास्तिप्रसक्तिः तदितिकर्तव्यताज्ञानार्थ तन्त्रान्तरोपास्ति सूत्रानुयायी मा करोतु इति तदुपासनासिद्धये, किं च रश्मिमालाऽऽदिषु प्रत्येकं मन्त्राणां फलश्रवणात् तत्तत्कामनया तत्तदुपास्ति
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy