SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ पञ्चमः खण्डः-ललितानवावरणपूजा बृहद्वामकेश्वरतन्त्रे गुर्वाद्यभावे ज्येष्ठात्तु चर्वणं शेषमर्पयेत् । तदभावे गुरुं मूर्ध्नि ध्यात्वा तच्छेष'कं न्यसेत् ॥ आदौ वा गुरुशेषं स्यात् सर्वान्ते वा नगात्मजे । पिबेदशब्दं पात्रं तु सकृन्निरवशेषकम् ॥ सावशेषं तु यत्पात्रं सुरापानसमं तु तत् ॥ इति ।। पात्रस्य ओष्ठास्पर्शेऽपि निषेधस्तत्रैव दूरादोष्ठास्पर्शनेन पानं तु पशुपानवत् ॥ इति ॥ कुलार्णवेऽपि करेण पात्रं धृत्वाऽथ न तिष्ठेत चिरं प्रिये । नालपन् पात्रहस्तः सन् तिष्ठेत क्वचिदम्बिके । पादेन न स्पृशेत् पात्रं न बिन्दं पातयेदधः । नान्योन्यं ताडयेत् पात्रं न पात्रं पातयेदधः ।। साधारं नोद्धरेत् पात्रं निराधारं न निक्षिपेत् । रिक्तं पात्रं न कुर्वीत न पात्रं भ्रामयेत् प्रिये ॥ न पात्रं लङ्घयेद्विद्वान् पात्रं नोत्पातयेत् प्रिये । प्रक्षाळ्य गोपयेत् पात्रं इत्याज्ञा पारमेश्वरी ॥ इति ॥ परमानन्दतन्त्रे कश्चन विशेषः अर्ध्यस्थापनमारभ्य यावत्पात्रविसर्जनम् । सर्व शिवमयं पश्येदन्यथा पतितो भवेत् ॥ सर्वे वर्णा द्विजास्तत्र न भेदं चिन्तयेत् कचित् । उद्वासानन्तरं नैक्यं कुर्याद्विद्वान् कदाचन ॥ स्वात्मीकारस्त्रिधा देवि दिव्यवीरपशुक्रमात् । उद्वासावधि दिव्यः स्यात् तत्पश्चाद्वीर उच्यते ॥ माहरेतू-श्री.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy