SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूनव्याख्या माधे-IX. 60. . तदुपेत्य मा स्म तमुपालभथाः किल दोषमस्य न हि विना वयम् । इति सम्प्रधार्य रमणाय वधू विहितागसेऽपि विससर्ज सखीम् ॥ 361॥ वा० । कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा । (1086.) पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः । ५७१ । रुच्यर्थानां श्रीयमाणः । (१. ४. ३३) रुच्यर्थानां धातूनां प्रीयमाणोऽर्थः सम्प्रदानं स्यात् । हरये रोचते भक्तिः । अस्मिन्नेव ग्रन्थे श्लो० 334. कुदृष्टिभ्यो रोचमानः रुचिकरः । अस्मिन्नेव ग्रन्थे श्लो० 310. अपां हि तृप्ताय न वारिधारा स्वदते रोचते। चम्पूरामायणे-II. 46. ग---ततः परिजनकृतावासाल्लुब्धसंज्ञाय राज्ञे कौसल्यासदनमरोचत ।।342 ।। अनर्घराघवे-III. 57. ग-सखे सीरध्वज यदभिरुचितं भवते ।। 348 ॥ मनधराघवे-VII. 182. वृन्तैरिव ऋतुसहस्रभुवां फलाना___ मालोक्य यूपनिकरैर्मधुरामयोध्याम् । राज्ञामिह प्रवसतां च विचिन्त्य सिद्धि देवः शचीसहचरोऽपि न रोचते नः ॥ 344 || नोऽस्मभ्यम् । ५७२ । श्लाघसस्थाशपां ज्ञीप्स्यमानः । (१. ४. ३४) एषां प्रयोगे बोधयितुमिष्टः सम्प्रदानं स्यात् । अस्मिन्नेव अन्थे श्लो० 334. परस्त्रीभ्यः श्लाघमानः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy