SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् भट्टिकाव्ये-VIII. 96. प्रायुक्त राक्षसीर्मीमा मन्दिराय प्रतिव्रजन् । भयानि दत्त सीतायै सर्वा यूयं कृते मम ॥ 335 !! चम्यूरामायणे- V. 29. ग-एवमभिहितया तया संभूतविरंभतया भयादपेतया तावदनुयुक्तः पवनतन्यो आलिमरणकारणं सुग्रीवस्य सख्यमाख्याय प्राचेतसचेत इव सन्ततसन्निहितरामनाममङ्गलमङ्गुलीयकमस्यै प्रायच्छत् ।। 386 1 . माधे-XV. 15. यदराज्ञि राजवदिहार्यमुपहितमिदं मुरद्विषि । ग्राम्यमृग इव हविस्तदयं भजते ज्वलस्सु न महीशवहिषु ।। 387 ॥ . मुरद्विषीति अपात्रताद्योतवार्थमसम्प्रदानविभक्तिनिर्देशः । वा० । क्रियया यमभिप्रैति सोऽपि संप्रदानम् । ( 1085.) . पत्ये शेते। कुमारसम्भवे-II. 18. स्वागतं खानधीकारान्प्रभावैरवलंब्य वः । युगपद्यगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ।। 338 !! क्रियाग्रहणाचतुर्थी । भट्टिकाव्ये-III. 29. दिदृक्षमाणः परितः ससीतं रामं यदा नैक्षत लक्ष्मण च । रोरुद्यमानः स तदाभ्यपृच्छद्यथावदाख्यन्नथ वृत्तमस्मै ।। 339 ।। भट्टिकाव्ये-VI. 27. ...गिरिमन्वसृपद्रामो लिप्पुर्जनकसम्भवाम् । .. - तस्मिन्नायोधन वृत्तं लक्ष्मणायाशिषन्महत् ।। 340 ॥ लक्ष्मणायाशिषत् । क्रियाग्रहणाचतुर्थी । शासु अनुशिष्टौ लुङ् । 11
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy