SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् चम्पूभारते-III. 106. सुत्प्रपीडयति मामयि वीरों कुक्षिमेत्य चकितेव युवाभ्याम् । याच्यते तदशनं बहु भोक्तुं यस्य तृप्यति पुरातिथिरेषः ।। 812 ।। वा० । प्रकृत्यादिभ्य उपसंख्यानम् । ( 1466.) प्रकृत्या चारुः । खुवंशे-V. 11. तवाहतो नाभिगमेन तृप्त मनो नियोगक्रिययोत्सुकं मे। अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि सम्भावयितुं वनान्माम् ॥ 313 ॥ आत्मना प्रकृत्यादित्वात्तृतीया । ५६२ । दिवः कर्म च । (१. ४. ४३) दिवः साधकतम कारक कर्मसंज्ञं स्यात् । चाकरणसंज्ञम् । अक्षरक्षान्वा दीव्यति । भट्टिकाव्ये - IX. 32. शर्दिदेविषु संख्ये दुद्ययुः परिघं कपिः । यशांस्यदिधिषुः कीर्तिमील्लु वृक्षरताडयत् ॥ 314 ।। शस्नैर्दिदेविषु परिचं दुधपुरिति च करणकर्मसंज्ञे। भट्टिकाव्ये-V. 57. देहं बिभ्रक्षुरस्नानौ मृगः प्राणैर्दिदेविपन् । ज्याघुष्ट कठिनाङ्गुष्ठं राममायान्मुमूर्षया ।। 315 ।। प्राणैर्दिदेविषनिति करणे तृतीया ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy