SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूलव्याख्या भट्टिकाव्ये-V. 98. यशस्करसमाचार ख्यातं भुवि दयाकरम् । पितुर्वाक्यकरं राम धिक् त्वां दुन्वन्तमत्रपम् ।। 279॥ भट्टिकाव्येV. 40. अधानि ताटका तेन लज्जाभयविभूषणा । स्त्रीजने यदि तच्छ्राव्यं धिक् लोकं क्षुद्रमानसम् ।। 280 1 माधे-IV. 2. गुर्वीरजस्त्रं दृषदः समन्ता दुपर्युपर्यम्बुमुचां वितानः। विध्यायमान दिवसस्य भर्तु मांग पुना रोद्धमिवोन्नमद्भिः ।। 281 ॥ अनवराघवे---VII. 57. ग-कथमुपर्युपरि पुष्करावर्तकालभ्रमुवल्लभः ।। 282 ।। माघे -I. 4. नवानधोऽधो बृहतः पयोधरान् समूढकपरपरागपाण्डुरम् । क्षण क्षणोक्षिप्तगजेन्द्रकृत्तिना ___ स्फुटोपमं भूतितितेन शम्भुना ॥ 283 ॥ वा० । अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि । ( 1442. 1443.) अमितः कृष्णं, परितः कृष्णं, ग्राम समया, निकषा लङ्कां, हा कृष्णाभक्तम् । तस्य शोच्यतेत्यर्थः । बुभुक्षितं न प्रतिभाति किंचित् । 'पर्यभिभ्यां च ' (सू. 1956.) इति तसिल । भट्टिकाव्ये-I. 12. रक्षांसि वेदि परितो निरास्थ दङ्गान्ययाक्षीदभितः प्रधानम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy