SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूलव्याख्या भट्टिकाव्ये---II. 46. त्रिवर्गपारीणमसौ भवन्तमध्यासयमासनमेकमिन्द्रः । विवेकश्वत्वमगात्सुराणां । मैथिलो वाक्यमिदं बभाषे ।। 271 || धुवंशे-- I. 80 हविषे दीर्घसत्रस्य सा चेदानी प्रचेतसः । भुजङ्गपिहितद्वारं पातालमधितिष्ठति ।। 27211 प्राधे-~~II. 5. अध्यासामासुरुतु हेमपीठानि यायमी। तैरूहे केसरिक्रान्तत्रिकूटशिखरोपमा ॥ 273 || ५४३ । अभिनिविशश्च । (१. ४. ४७) अभिनीत्येतत्सङ्घातपूर्वस्य विशतेराधारः कमै स्यात् । अभिनिविशते सन्मार्गम् । परिक्रयणे' (सू. 580) इति सूत्रादिह मण्डूकलुत्यान्यतरस्यांग्रहणमनुवर्त्य ज्यवस्थितविभाषाश्रयणात्वचिन्न । पापेऽभिनिवेशः । अट्टिकाव्ये VIII. 80. अभिन्यविक्षयास्त्वं मे यथैवाज्याहता मनः । तवाप्यध्यावसन्त मां मा रौत्सीहृदयं तथा ॥ 274 || 'नेविंश' (सू. 2683) इत्यात्मनेपदम् । अस्मिन्नव अन्थे श्लो० 59. सम्पूर्वाद्विशते त्मनेपदम् । कर्म च । ५४४ । उपान्वध्यावसः । ( १. ४. ४८) उपादिपूर्वस्य वसतेराधारः कर्म स्यात् । उपवसति अनुवमति अधिवसति थावसति वा वैकुण्ठं हरिः । वा० । अभुक्तयर्थस्य न ! (1087 ) वने उपवसति । अभिनव ग्रन्थे श्लो० 270. भुवं माघिवात्सीः । भुवः कर्मत्वम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy