SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ भट्टिकाव्ये - XIV. 54. कार कमकरणम् दर्शयाञ्चक्रिरे राम सीतां राज्ञश्च शासनात् । तस्या मिमीलतुनैत्रे लुलुठे पुष्पकोदरे || 266 || किरातार्जुनीये - I. 10. सखीनिव प्रीतियुजोऽनुजीविनः समानमानान्सुहृदश्च बन्धुभिः । स सन्ततं दर्शयते तस्मयः कृताधिपत्यामिव साधु बन्धुताम् || 266 || बैकुण्ठं हरिः । राघवे - V. 28. स्ववपुषि नखलक्ष्म स्वेन कृत्वा भवत्या कृतमिति चतुराणां दर्शयिष्ये सखीनाम् । इति रहसि मया ते भीषितायाः स्मरामि स्मरपरिमलमुद्रा भङ्गसर्व सहायाः ॥ 267 || ५४२ । अधिशीस्थासां कर्म । ( १४ ४६ ) अधिपूर्वाण | मेषामाघारः कर्म स्यात् । अधिशेते अधितिष्ठति अध्यास्ते वा माघे - XI. 66. प्रलयम खिलतारालोकमहाय नीत्वा श्रियमनतिशयश्रीः सानुरागां दधानः । गगनसलिलराशि रात्रिकल्पावसाने मधुरिपुरिय भावानेष एकोऽधिशेते ॥ 268 ॥ भट्टिकाव्ये - XV. 114. अकोयिष्ट तत्सैन्यं प्रपलायिष्ट चाकुलम् I अच्युतच्च क्षतं रक्तं हतं चाध्यशयिष्ट गाम् || 269 ॥ भट्टिकाव्ये - VIII. 79. ६३३ आस्त्व साकं मया सौधे माधिष्ठा निर्जनं वन । - माधिकारर्भुवं शय्याम घेशेष्व स्मरोत्सुका ॥ 270
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy