SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ भट्टिकाव्ये - VI. 9. सन्दृश्य शरणं शून्यं भिक्षमाणो वनं प्रियाम् । प्राणान्दुहन्निवात्मानं शोकं चित्तमवारुवत् ॥ 221 ॥ भट्टिकाव्ये - VI. 10. -~ पाणिनिसूत्रव्याख्या गता स्यादवचिन्वाना कुसुमान्याश्रमद्रुमान् । यत्र तापसान् सुतीक्ष्णः शास्ति तत्र सा || 228 सोऽपृछदित्यादिश्लोकत्रये सर्वत्र सीतादीनां प्रधानकर्मणामीप्सितकर्मत्वम् । लक्ष्मणादीनामप्रधानकर्मणामकथितकर्मत्वं च द्रष्टव्यम् । भट्टिकाव्ये - VIII. 85. वचनं रक्षसां पत्युरनु क्रुद्धा पतिप्रिया । पापान्ववसितं सीता रावणं प्रात्रवीद्वचः ॥ 22 ॥ ब्रञः द्विकर्मकत्वम् । भट्टिकाव्ये - VII. 99. सुषित्वा धनदं पापो यां गृहीत्वावसद् द्विषन् । तां रुदित्वेव शक्रेण यात लङ्कामुपेक्षिताम् ॥ 224 मुषिग्रयोर्द्विकर्मकत्वम् । माघे - II. 64. निरुद्धवीवघासारप्रसारा गा इव व्रजम् । उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मति द्विषः ॥ 225 !! माघे - XII. 40. प्रीत्या नियुक्तान्लिहती: स्तनन्धयान् निगृझ पारीमुभयेन जानुनोः । वर्धिष्णुधाराध्वनि रोहिणीः पय 'श्विरं निदध्यौ दुहतः स गोदुहः || 286 ||
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy