SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ॥ अथ कारकप्रकरणम् ॥ ५३२ । प्रातिपदिकार्थलिङ्गपरिमाणवचनमाले प्रथमा । ( २.३.४६ ) भट्टिकाव्ये - VIII. 11.8. इदं मैथिल्यभिज्ञानं काकुत्स्थस्याङ्गुलीयकम् । - भवत्याः स्मरतात्यर्थमर्पितं सादरं मम || 216 || इदमङ्गुलीयकमिति प्रथमा । ५३३ | सम्बोधने च । ( २. ३. ४७ ) इह प्रथमा स्यात् । हे राम ! अस्मिन्नेव ग्रन्थे श्लो० 216. हे मैथिलि इति । इत्यधिकृत्य । ५३४ | कारके । (१.४.२६) 1 ५३५ । कर्तुरीप्सिततमं कर्म । (१.४.४९ ) कर्तुः क्रिययातुमिष्टतमं कारकं कर्मसंज्ञं स्यात् । भट्टिकाव्ये - VIII. 81. मावमंस्था नमस्यन्तमकार्यंज्ञे जगत्पतिम् । दृष्टे मयि काकुत्स्थपघन्यं कामयेत का || 217 ॥ जगत्पतिमिति कर्मत्वम् । इत्यधिकृत्य । ५३६ | अनभिहिते । ( २.३.१ )
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy