SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ प्रांगवीकर करान २०१५ । म्यूलदृरयुवतस्वक्षिप्रक्षुद्राणां यागादिपर वत्स र गुणः । एषां यणादिपरं लुप्यते पूर्वन्य च गुणः इादेव यः । दधिः यविष्ठः । हसिष्ठः । क्षेपिष्ठः । क्षोदिष्ठः । एवनीयम् । इक्षिादा पृथ्व दिनन् हसिमा क्षेपिमा क्षोदिमा । माघे-XVII. 21. मुहुः प्रतिस्त्रलितपरायुधा युधि स्थवीयसीरचलनितन्वनिर्भरता अदंशयन्नरहिततायेदशना स्तनूरय नय इति कृगिभूतः ।। 1852 :: स्थवीयसीः स्थूलतराः । स्थूलशब्दादीयनुन् । 'उगितच' (पू. 45} इति डीम् । किरातार्जुनीये-XVI. 60. प्रवृद्धसिन्धर्मिचयस्थवीयसां चयविभिन्नाः पयसां प्रपेदिरे । उपाचसंध्यारुचिमिसरूपता पयोदविच्छेदलवैः कृशानवः ।। 1853 ।। स्थवीयसां स्थूलतराणाम् । माघ--II. b1. तेजस्विमध्ये तेजखी दवीयानपि गण्यते । पञ्चमः पञ्चतपसस्तपनो जातवेदसाम् ।। 1864 ।। दवीयान् अतिदूरस्थः । दूरशब्दादीयसुन् । मस्मिन्नेव अन्ये श्लो. 1851. दवयत् दूरीकुर्वत् । दृरशब्दात् तत्करोतीलि ध्यन्तात् लट; शत्रादेशः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy