SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ ६३४ अन राघवे - VI. 7. ---- पाणिनिसूत्रव्याख्या ग - तथा धर्मवृत्तिरार्यसन्तानश्च कुमारः कथं ज्यायांस भ्रातरमबधूम प्रतिपक्षवर्ती संवृत्तः ॥ 1849 ॥ ज्यायांसं ज्येष्ठम् । 'बुद्धस्य च ' ( सू. 2018 ) इति ज्यादेशः । अनैम आत्वम् । २०१३ | वृद्धस्य च । ( ५.३.६२ ) ज्येष्ठः । ज्यायान् । अस्मिन्नेव ग्रन्थे श्लो० 894. ज्येष्ठे । रघुवंशे - XII. 35. ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिता । साभूद्रामाश्रया भूयो नदीवोभयकूलभाक् ॥ 1850 ॥ ज्येष्ठः । २०१४ | अन्तिकवादयोर्नेदसाधौ । ( ५. ३. ६३ ) नेदिष्ठः नेदीयान् । साधिष्ठः साधीयान् । भट्टिकाव्ये --- II. 55. अथ पुरुजवयोगानेद्यद्दूरसंस्थं दवयदतिरयेण प्राप्तमुर्वी विभागम् । क्लमरहितमचेतन्नीरजी कारितक्ष्मां बलमुपहितशोभां तूर्णमायादयोध्याम् ॥ 1851 ॥ नेदयत् अन्तिकस्थं कुर्वत् । अन्तिकशब्दात् तत्करोतीति ण्यन्तालटः शत्रादेशः । णाविष्ठवद्भावात् नेदादेशः । अस्मिन्नेव मन्थे श्लो० 1566. नेदयति अन्तिकं करोति । अन्तिकशब्दस्य नेदादेशः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy