SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ प्रागिवीयप्रकरणम् ददृशेतराम् । तद्धितश्च' (सू. 448 ) इत्यव्ययसंज्ञा । २००३ । तरप्तमपौ पः । (१. १. १२) एतौ घसंज्ञको स्तः। २००४ । किमत्तिव्ययपादाम्बद्रव्यप्रकर्षे । (५. ४. ११) किम एतदन्तातिकोऽव्ययाच यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे । किंतमाम् । प्रालेतमाम् । पचतितमाम् । उच्चैस्तमाम् । द्रव्यत्रकर्षे तु उच्चस्तमस्तरुः । अस्मिन्नेव ग्रन्थे श्लो० 1889. क्रियतेतरां अतिशयेन क्रियते । द्विवचन (2005) इति तरम् । अनेन आमः । अस्मिन्नेव ग्रन्थे श्लो० 1840. ससृजेतराम् । तरपि आमुः । माघे-II. 106. ___ मन्यसेऽरिवधः श्रेयान् प्रीतये नाकिनामिति । पुरोडाशभुजामिष्टमिष्टं कर्तुमलंतराम् ।। 1842 ॥ अलंतराम् । अतिपर्याप्तम् । तरम् । अव्ययादामुः । अनर्घराधवे-IV. 19. एष स्त्रैणकपोलकुङ्कुमलिपिस्तेयातिमीरौ भुजे _ बिभ्राणश्चतुरन्तराजविजयि ज्यानादरौद्र अनुः । तूणावेव पुनस्तरां द्रढयति खादन्तरस्मात्पटा दाकृष्टैः कुशचीरतन्तुभिरभिक्रुद्धो मुनिर्भार्गवः ।। 1848 ।। पुनस्तराम् । तरम् । मामुः। किरातार्जुनीये-XIIL 22..... नयनादिव शूलिनः प्रवृत्तर्मनसोऽप्याशुतरं यतः पिशः । विदधे विलसत्तटिलताभैः किरणैव्योमनि मार्गणस्य मार्गः ।। 184॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy