SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ प्राग्दिशीयप्रकरणम् कुत्र । यत्र । तत्र । बहुत्र । अस्मिन्नेव ग्रन्थे श्लो० 1494 यत्र शैले। अस्मिन्नेव अन्थे श्लो० 1612. यत्र समायान् ! अस्मिन्नेव ग्रन्थे श्ले० 309. तत्र तरुनुले । अस्मिन्नेव ग्रन्थे श्लो0 800. तत्र देवगिरौ । १९५८ । इदमो हः । (५. ३. ११) बलोऽपवादः । इशादेशः । इह । अस्मिन्नेव ग्रन्थे श्लो० 676. इह अद्रौ । १९५९ । किमोऽन् । (५. ३. १२) सप्तम्यन्तात्किमोऽद्धा स्यात् । पक्षे त्रल् । १९६० । क्वाति । (७. २. १०५) किमः कादेशः स्यादति । क । कुत्र । अस्मिन्नेव ग्रन्थे श्लो. 1405. क्वचिद्देशे। 'अव्ययात्त्यम् ' (सू. 1324 ) इति त्यप । अमात्यः । इहत्यः । वत्यः । ततस्त्यः । तत्रत्यः । १९६३ । इतराभ्योऽपि दृश्यन्ते । (५. ३. १४) पञ्चमीसप्तमीतरविभक्तयन्तात् तसिलादयो दृश्यन्ते । सभवान् । कोनवान् । तत्रभवान् । तभवन्तम् । ततोभवन्तम् । तत्रभवन्तम् । किरातार्जुनीये--XI. 18. जयमत्रभवान्नूनमरातिष्वभिलाषुकः । क्रोधलक्ष्म क्षमावन्तः कायुधं क तपोधनाः ।। 1814 !! अत्रभवान् पूज्य इत्यर्थः । प्रथमार्थे प्राग्दिशीवस्त्रल् । सुपसुपेति समासः । 78
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy