SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ नवीयत्रकरगद अन्लिन्नेक ग्रन्ये श्रो० 9:2. शं सुमेषामन्नौति शंबून् मन्टन : १९४५ । तुन्दिवलिवटेर्भः । ५.२, १३९ वृद्धा नाभिन्तुन्दिः ! 'मूर्धन्योरधोऽ' इति नायवः । तुन्दिनः : बलिनः । बटिभः । पामादित्वाद्वलिनोऽपि । 'वलिनो वलिभस्समौ ' II. vii. 45. इत्यमरः । अस्मिन्नेव ग्रन्थे श्लो. 179. क्लयो विद्यन्ते यस्यास्तया बलिभया । भप्रत्ययः । अस्मिन्नेव ग्रन्थे श्लो० 327. बलिभम् । १९४६ । अहंशुभमोयुस् । (५. २. १४०) अहमिति मान्तमव्ययम् अहङ्कारे । शुभमिति शुमे । अहंयुः अहङ्कारवान् । शुभयुः शुभान्वितः । 'अहंयुः स्यादहकारी शुभयुस्तु शुभान्वितः' III. I. E. इत्यमरः। चम्पूरामायणे-IV. 26. अयं कालः कालप्रमथनगलाभैरभिनवै रहंयुनां यूनामपहरति धैर्य जलधरैः । स्मराधारा धारापरिचयजडा वान्ति सहसा नभवन्तः स्वन्तः कथमिव वियोगः परिणमेत् ॥ 1809 ।। अहंयूनाम् । युस्। मनधराघवे--IV. 9. प्रीते विधातरि पुरा परिभूय मान् वत्रेऽन्यतो यदभयं स भवानहंयुः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy