SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ मदीयाकरणम् कुमारसंभवे-V. 52. सखी तदीया तमुवाच वर्णिनं निवोध साघो तब कुतुहलम् ! यदर्थमम्भोजमिवोष्णवारण कृतं तपसाधनलबा वतुः : 150 वर्णः प्रशस्तिरिति क्षीरस्वामी : सोऽस्यास्तीति वर्णिनं ब्रह्मचारियन । १९४१ । पुष्करादिभ्यो देशे। (५. २. १३५) पुष्करिणी पद्मिनी । देशे किन् । पुष्करवान् करी । वा० । बाहूरुपूर्वपदावलात् । ( 3225.) बाहुबली । ऊरुबली। वा० । सर्वादेश्व । (3226.) सर्वधनी । सर्वबीजी। वा । अर्थाचासन्निहिते । ( 3827. ) अर्थी । संनिहिते तु अथवान् । वा । तदन्ताच । ( 3228.) धान्यार्थी हिरण्यार्थी । पुष्करादि:- ५. ४१. अस्मिन्नेव ग्रन्थे ग. 1765, कमलिनी. चम्पूरामायणे-I. 76. दिलीपेऽपि दिवं याते श्रुत्वा वृत्तं भगीरथः । अमर्त्यसरितं कर्तुं मेने मर्त्यतरङ्गिणीम् ॥ 1805 ॥ तरङ्गिणीम् । रघुवंशे-V. 31. जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्धसत्त्वौ । गुरुपदेयाधिकनिस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च ।। 1806 || अर्थी।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy