SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ मत्वर्थीयप्रकरणम् लिनाः फलवन्तः । आन्त्राः रोचिये दुमः : लालजित: ननो' II. iv. 7. इत्यमरः । इनन् । न म पनि अम्मिन्नेव ग्रन्थे श्लो० 118. वनवहिपत्यं व बी' II. V. 31 इत्यमरः । अस्मिन्नेव ग्रन्थे श्लो० 169. जितवहिणध्वनौ । चम्पूभारते-VI, 102. प्रसुप्तवहिणवासपारणासुकृती हरिः । कण्डूविनोदनोत्कण्ठी कण्ठीरवनम्वगः ।। 1796 !! वहिणः मयूरः । इनच् । अस्मिन्नेव ग्रन्थे श्लो० 17. शीतं न सहत इति शीतालुः । शीतभीतः । आलुच। अस्मिन्नेव ग्रन्थे श्लो० 1367. वातानां समूहो वातूलः । अस्मिन्नेव ग्रन्थे श्लो० 11/9. पर्वतः नारदसखो मुनिः शैलश्च । 'तः शैलदेवोः ' इति विश्वः । तम् । १९३० । वाचो मिनिः । (५. २. १२४) वाग्मी। अस्मिन्नव ग्रन्थे श्लो० 1522. वाचोऽस्य सन्तीति वाग्मी । 'वाचोयुक्तिपटुर्वाग्मी वावदूकश्च वक्तरि' III. i. 35. इत्यमरः । ग्मिनिप्रत्ययः । १९३१ । आलजाटचौ बहुभाषिणि । (५. २. १२५) वा० । कुत्सित इति वक्तव्यम् । ( 3228.) कुत्सितं बहु भाषते वाचाल: वाचाटः । यस्तु सभ्यबहु भाषते स वामीत्येव । अस्मिन्नेव ग्रन्थे श्लो०. 491. वाचो बढ्योऽस्य सन्तीति वाचालः । • स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगवाक् ' III. 1. 36. इत्यमरः । आरुच् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy