SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ মীরকল্প १९२८ । अस्सायामधासजो विनिः । (५. २. १२१) यशवी यशस्वान् । मायावी ! बोयादिपाठात् इनिटनी । नामी माविकः । किन्नन्तत्वात्कुः स्रग्बी। वा० । आमयस्योपसंख्यानं दीवश्च । ( 3213.) भामयावी। वा० ! शृङ्गवृन्दाभ्यामारकन् । ( 3214. शृङ्गारकः । वृन्दारकः । वा० । फलबर्हाभ्यामिनच । ( 3215.) फलिनः बर्हिणः । वा० । हृदयाचालुरन्यतरस्याम् । ( 3216.) इनिठनौ मतुप् च । हृदयालुः हृदयी हृदविकः हृदयवान् । वा० । शीतोष्णतृप्रेभ्यस्तदसहने ! ( 3217.) शीतं न सहते शीतालुः । उष्णालुः । तृपः पुरोडाशः तं न सइते तमाः । तृप्रे दुःखमिति माधवः । वा० । हिमाचेछुः । ( 3218.) हिमं न सहते हिमेलुः । वा० । बलादूलः । ( 3219.) बलं न सहते बलूलः । वा० । वातात्समूहे च । ( 3220.) वातं न सहते वातानां समूहो वा वातूलः । वा० । तपर्वमरुद्भ्याम् । ( 3221.) पर्वतः । मरुतः। अस्मिन्नेव ग्रन्थे श्लो. 1774. मेदस्विनः मांसलान् । असन्ताद्विनिः । SU त LT
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy