SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ all 0.9 . मत्वर्थीयनकरणम् अनवराघवे-IT. 79. तरुणतमालकोमलमलीमसमेतदर्य कलयति चन्द्रमाः किल कलकमिति बुबते । तदनृतमेव निदयविधुन्तुददन्तपद __ व्रणविवरोपदर्शितमिदं हि विभानि नम: !! 1730 मलीमसम् । रघुवंशे-III. 46. तदङ्गमप्रय मघवन्महाक्रतोरमुं तुरङ्गं प्रतिमोत्तुमर्हसि । पथः श्रुतेर्दर्शयितार ईश्वरा मलीमसामावइते न रद्धतिम् ।।१11 मलीमसाम् । नैषधे-II. 92. सममेणमदैर्यदापणे तुलयन सौरभलोमनिश्चलम् । पणिता न जना स्वैरवैदपि कूजन्तमलिं मलीमसम् ।। 1372 1 ॥ माघे-I. 38. उपप्लुतं पातुमदो मदोद्धतै स्त्वमेव विश्वम्भर विश्वमीशिपे ! ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः ।। 1773 ।। मलीमसम् । माघे-V. 64. मेदस्विनस्सरभसोपगतानभीकान् ___ भला पराननडहो मुहुराहवेन । ऊर्जस्वलेन सुरभीरनु निस्सपत्नं जग्मे जयोद्धरविशालविषाणमुक्ष्णा ।। 1774 || ऊर्जस्वलेन ऊर्जस्विना ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy