SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ त्वर्थीयकरणम् 97:12:1 अलिन्नेव प्रन्थे श्लो० 530. पा १९१६ | केशाद्रोऽन्यतरस्याम् । ५.२.१०९) ५. केशवः केशी केशिकः केशवान् । वा० । अर्णसो लोपश्व ! ( 5058. ) अर्णवः । अस्मिन्नेव ग्रन्धे लो० 1719. अर्णः पानीयं यत्रास्तीत्यर्णवः । भूि नित्ययोगेऽतिशायने वा वः सलोपश्च । १९१७ । गाण्डयजगात्संज्ञायाम् । ( ५.२.११० ) गाण्डिवं गाण्डीवमर्जुनस्य धनुः | अजगवं पिनाकः । 'कपिध्वजस्य गाण्डीवगाण्डिवौ पुंनपुंसकम् ' II, viii, 85, इत्यमरः । 'विनाकोऽजगवं धनुः ' I. 1. 35 इत्यमरः । किरातार्जुनीये - XIII. 16. ५९६ प्रविधिः पदविष्टम्भनिपीडितस्तदानीम् । अधिरोहति गाण्डिवं नौ सत्संशयमा ल: || 1759 || गाण्डिवम् । चम्पूभारते - X. 61. गाण्डीवं च दीर्घ च सूत्र युद्धे । तुला मिवर्णेन तदाधिरोढुं खनामधेयस्थितिशालिनेव || 1780 11 गाण्डीवं खनामधेये स्थित्या शालत इति स्वनामधेयस्थितिशालिना । हृवणेंन इकारेण तुलामधिरोदुमिवेत्युत्प्रेक्षा । मुहुः स्वं च दीर्घं च बभूव ! चम्पूभारते - V. 62. गम्भीरगाण्डिवगुणाद्गलितैः पृषत्कै गण्डस्थळे हृदि भुजे गमितत्रणास्ते ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy