SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूव्याख्या गिरिरस्त्यस्य निवासत्वेन गिरिशः । लोमादित्वाच्छः । गिरौ शेते इति विग्रहे तु छन्दसि विधानालोके प्रयोगानुपपत्तिः स्यात् । (ग. सू.) । अङ्गात्कल्याणे । 118. अस्मिन्नेव ग्रन्थे लो० 19. अङ्गना । अस्मिन्नेव ग्रन्थे श्लो० 839. लक्ष्मणः । ' लक्षेरट् च ' ( उ. सू. 287 ) इति नप्रत्ययः माघे - IX. 31. ५१० अथ लक्ष्मणानुगतकान्तवपुर्जलधिं व्यतीत्य शशिदाशरथिः । परिवारितः परितकक्षगणैस्तिमिरौघराक्षसकुलं बिभिदे || 1745 ॥ अस्मिन्नव ग्रन्थे श्लो० 2. लक्ष्मणः । अनराघवे -- VII. 106. स्वेदजल पिच्छिला भिस्तनुभिर्यूनाञ्च शिथिलमा श्लेषम् । विपुल पुलकशलाका पटलं झटिति प्रतिकरोति ॥ 1746 स्वेदजल पिच्छिले । इलच् । अस्मिन्नेव ग्रन्थे श्लो० 910. ग्रहिला | ग्रह आग्रहः तद्वती दीर्घरोषा । इलच् । चम्पूरामायणे - V. 20 ग- दाशरथेरजय्याया मैत्र्याः पात्रमपि भवितासि । किन्तु खरप्रमुख निशा - -- चरबलमथन समयरुचिरला सान्द्रवसा पङ्किलमुखमार्यपुत्रस्य शिलीमुखं भवन्तमन्तरेण कः श्रद्धीत निजहृदयगलितरुधिरघारया प्रक्षालयितुम् ॥ 1747 ॥ पङ्किलं इलच । अस्मिन्नेव प्रन्थे श्लो० 1006. जटिलो जटावान् । पिच्छादित्वादिलच् । रघुवंशे— XIII, 71, श्मश्रुप्रवृद्धिजनिताननविक्रियांश्च प्रक्षान्प्ररोह जटिलानिव मन्त्रिवृद्धान् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy