SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ १८९० । अनुपद्यन्वेष्टा । ...२.२. अनुदमन्वेष्टा गवामनुदी । माघे-X. 70. दविताहृतन्य युवनिर्मनतः परिन्दनानिद : थमम् उदिते ततम्सपदि लब्धपः झगडाकरेऽनुपदेभिः प्रथये ।। .25 अनुपदिभिः अन्वेष्टभिः । इनित्ययान्नो निपातितः : १८९१ ! साक्षागृष्टरि मनायम् । (५. २. ६१ साक्षाद्दष्टा साक्षी । नैषधे-VI. 91. स्तुतौ मघोनस्त्यज साहसिकय वक्तं कियत्तं यदि वेद वेदः । मृषोत्तरं साक्षिणि हृत्सु नृणा मज्ञातृविज्ञापि ममापि तस्मिन् ।। 17.6 || साक्षिणि साक्षिभूते । इनिप्रत्ययः । १८९२ । क्षेत्रियच् परक्षेत्रे चिकित्स्यः । ( ५. २. ९२) क्षेत्रियो व्याधिः । शरीरान्तरे चिकिल्यः । अप्रतिकार्य इत्यर्थः । भट्टिकाव्ये --IV. 32. अहं शूर्पणखा नाम्ना नून नाज्ञायिषि त्वया । दण्डोऽयं क्षेत्रियो येन नय्यरातीति साब्रवीत् ॥ 1717 ॥ मयं नासाच्छेदरूपः । क्षेत्रियः परक्षेत्रे चिकित्स्यः । परशब्दलोपो पच्प्रत्ययश्च निपात्यते । क्षेत्रियो नाम परत्र जन्मान्तरशरोरे चिकिल्यो मरणान्तो व्याधिः । अयं दण्डोऽपि छिन्नस्याङ्गस्य पुनः प्ररोहासम्भवात् तत्त्राव इति तथा व्यपदिष्टः । १८९४ । तदस्यास्त्यस्मिन्निति मतुम् । (५. २. ९४) गावोऽस्यास्मिन्वा सन्ति गोमान् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy