SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ अस्मिन्नेव ग्रत्ये हो० 1611. चित्रिताम्सञ्जातचित्राः । कुमारसंभवे - V. 14. नकिकरण अतन्द्रिता सा स्वयमेव कान् घटस्तत् गुहोऽपि येषां प्रथमातजन्मनां न पुत्रवत्सस्यमा करिव्यति || 1680 || अतन्द्रिता असान्द्रा । इत कुमारसंभवे -- IV. 80. मधुमितां रघुवंशे - IV. 2. गत एव न ते निवर्तते स सबा दीप इवानिलाहतः अहमस्य दशेषपद ममिताम् 1661 || धूमाय | दिलीपानन्तरं राज्ये ते निशम्य प्रतिष्ठितम् । पूर्व प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थितः || 1632 | प्रधूमितः । पूर्ववत् । ५६७ रघुवंशे - III. 12. कुमारभृत्याकुशलैरनुष्ठिते भिषग्मिरातैरथ गर्भभर्मणि । पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले मित्रतामित्र || 1588 || अभ्राप्यस्यास्सञ्जातानि अश्रिता ताम् अभिताम् । इतच् : १८३८ । प्रमाणे द्वयसज्दघ्नमात्रचः । ( ५. २.३७ ) तदस्येत्यनुवर्तते । ऊरू प्रमाणनस्य ऊरुद्वयसम् । ऊरुदन्नम् । ऊरुमात्रम् । वा० । वत्वन्तात्स्वार्थे द्वयसमात्रचौ बहुलम् ( 8134 . ) तावदेव तावद्वयसम् । तावन्मात्रम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy