SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ९६६ शणिनिस्सूनव्याख्या अस्मिन्नेव अन्ये श्लो० 1329. तरङ्गित सञ्जाततरङ्गम् । इतच् । चम्पूरामायणे-I. 103. रामे बाहुबलं विवृण्वति धनुर्वशे गुणारोपणं ___ मा भूत्केवलमात्मना तिलकिते वंशेऽपि वैकर्तने । आकृष्टं नितशं तदेव न परं सीतामनोऽपि द्रुतं भङ्गस्तस्य न केवलं क्षितिभुजां दोस्तम्भदम्भस्य च ॥ 1676 ।। तिलकिते सञ्जाततिलके। रघुवंशे-XI. 98. अथ पथि गमयित्वा क्लप्तरम्योपकार्ये कतिचिदवनिपालः शर्वरीश्शर्वकल्पः । पुरमविशदयोध्यां मैथिलीदर्शिनीनां कुवलयितगवाक्षां लोचनैरङ्गनानाम् ॥ 1677 ॥ कुवलयानि येषां सञ्जालानि बुवलयिताः । इतच् । रघुवंशे---XII. 53. रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ । जहार सीतां पक्षीन्द्रप्रयासक्षणविग्नितः ॥ 1678 ।। विनितस्सञ्जातविनः । इतन् । अस्मिन्नेव ग्रन्थे श्लो० 232. विनितास्सञ्जातविघ्नाः । अस्मिन्नेव ग्रन्थे श्लो० 1342. घर्मितं सञ्जातधर्मम् । नैषधे-IV. 18. हृदि दमस्वसुरश्रुझरप्लुते प्रतिफलद्विरहात्तमुखानतेः । हृदयमाजमराजत चुम्बितुं नलमुपेत्य किलागमितं मुखम् ॥ 1679 ॥ आगमितं सञ्जातागमनम् । इतन् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy