SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ १८२८ । बिनभ्यां नानानौ न मह । ( ५. २. २७ ) असहाथै पृथभावे वर्तमानाभ्यां स्वार्थ प्रत्ययो ! बिना ; नानः । अस्मिन्नेव अन्ये इलो • 437. बिना। अस्मिन्नेव अन्ये श्लो. 717. नाना ! १८२९ । वेः शालच्छङ्कटची । (५, २. २८ ! १८३० । संग्रोदश्च कटच । १५. २. २९ , चकाराद्वेः कटच् । विशालन , विशकटन, विकट : -टम . प्रकटम् , उत्कटम् । वा० । अलवृतिलोमामाभ्यो रजम्युप-यानम् । ( 3:37. मलाबूनां रजः अलावूकटम् । वा० । सङ्घाते कटच । ( 3110.) अवीनां सङ्घातोऽविकटः । वा० । विस्तारे पटच् । ( 3115.) अविपटः । वा० । द्वित्वे गोयुगच् । (3116.) द्वौ उष्ट्रौ उष्ट्रगोयुगम् । वा० । षट्त्वे षड्वच् । ( 3117.) अश्वषनवम् । वा० । हेहे तैलच ।। 3113.) तिलतैलम् । वा० । भवने क्षेत्रे शाक्टशाकिनौ ! ( 3119) इक्षुशाकटम् । इक्षुशाकिनम् । 71
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy